SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६७६ विशेषावश्यकभाष्ये [नि० ६५०इतश्च शब्दादीनां नयानां पूजयितुर्धर्म एव नमस्कारः, ज्ञानत्वात् , तदितरज्ञानवत् । तदर्थ गाथाजं णाणं चेअ णमो सघातीणं ण सदकिरियाओ। तेण विसेसेण तयं बज्झस्स ण तेऽणुमण्णंति ॥३४२२॥दा। कस्स त्ति गते । जं णाणं चेअ इत्यादि । ज्ञानत्वे च तस्याभ्यन्तरत्वात् बाह्यद्रव्यस्य पूज्यस्य न तेऽनुमन्यन्ते शब्दादय इति ॥३४२२॥ कस्येति द्वारं गतम् । 'केन' इति अधुना निरूप्यते-- णाणावरणिज्जस्स य दंसण[२२५-५०मोहस्स जो खयोवसमो। जीवमजीवे असु मंगेमु तु होति सव्वत्थ ॥६५०॥३४२३॥ _णाणावरणिज्जस्स य इत्यादि । पूर्वार्धेन 'केन' इति द्वारम् । गाथापश्चाधैन 'कस्मिन्' इति भविष्यति ॥३४२३॥ अथ पूर्वार्धभाष्यगाथा-- केण ति णमोक्कारो साधिज्जति लभते व भणितम्मि । कम्मक्खयोवसमतो किं कम्मं को खयोवसमो ? ॥३४२४॥ 'केण' ति णमोक्कारो इत्यादि । 'केन' साधनेन साध्यते नमस्कारः-केन हेतुना लभ्यत इत्यर्थः । आह -कम्मक्खयोवसमतो कर्मक्षयोपशमेन साधनेन-कर्मक्षयोपशमाद्धेतोः ॥३४२४॥ तत्र किं कर्म ? को वा क्षयोपशमः ? इति प्रश्ननिर्वचनार्था गाथा-- मतिमुतणाणावरणं दसणमोहं च तदुवघातीणि । तप्फड्डयाई दुविधाइ सव्वदेसोवघातीणि ॥३४२५॥ मतिमुतणाणावरणं ज्ञानावरणसामान्येऽपि मति-श्रुति(त)ज्ञानावरणद्वयं परिगृह्यते, मति-श्रुतज्ञानान्तर्गतत्वाद् नमस्कारस्य । ज्ञानं च सम्यग्दर्शनसाहचर्यात् ज्ञानीभवतीति । दर्शनमोहनीयक्षयोपशमोऽप्यत्र कारणम् । तस्मात् त्रीणि कर्माणि तदुपघातीनि । तेषां च द्विविधानि फडकानि-सर्वोपघातीनि देशोपघातीनि च ॥३४२५॥ १ चेव को हे त। २ तह दी हा म । ३ मे दी हा म । १ य को
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy