SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नि० ६४७j पदद्वारम् । अधव मतमसंगहिओ तो' ववहारो वि किण्ण तद्धम्मों। अध सम्बो तो तस्समधम्माणो दो वि ते जुत्ता ॥३३८३॥ अधव मतमसंगहिओ । एवं व्यवहारस्यापि स्थापना प्राप्ता, असंग्रा(अ)हिकनैगमवत् । अथ सर्वोऽपि नैगमः स्थापनामिच्छतीत्यभ्युपगमः, एवं तत्समधर्माणी द्वावपि संग्रह-व्यवहारौ स्थापनाभ्युपगामिनौ सर्वदेशसमाहित्वाद् द्विप्रकारनैगमवत् ॥३३८३॥ इतश्च तत्समधर्माणौ जं च पवेसो णेगमणयस्स दोसु बहुसो समक्खातो। तो तम्मतं पि [२२२-द्वि०]भिण्णं मतमितरेसिं विभिण्णाणं ॥३३८४॥ जच पवेसो। भिन्नयोरपि सङ्ग्रह-व्यवहारयोभिन्नमेव नैगमनयमतं प्रमाणम् , तयोरन्तर्गतत्वात् , सङ्ग्रह-व्यवहारमतवत् ॥३३८४॥ अपि चसामण्णादिविसिटुं बझं पि जमुज्जुमुत्तपज्जंता । इच्छन्ति वत्थुधम्म तो तेर्सि सव्वणिक्खेवा ॥३३८५॥ निक्खेवे ति गतं॥ सामण्णादिविसिहं । इह द्विप्रकारं वस्तु-नयमतात्-बाह्यम् अभ्यन्तरं च । उभयं च सामान्यविशेषोभयविशिष्टम् । तत्र शुद्धानां शब्दनयानामभ्यन्तरमेव विज्ञानात्मक परमार्थवस्तु, इतरेषां नैगमादीनामृजुसूत्रपर्यन्तानां बाह्य चाभ्यन्तरं च सामान्यादिविशिष्टं वस्त्विति । तस्मात्तेषां सर्वनिक्षेपाः प्रमाणम् , सामान्यादिविशिष्टबाह्याभ्यन्तरवस्त्वभ्युपग(गा)मित्वात् उभयस्वरूपनैगमवत् ॥३३८५।। ॥ एवं द्वितीयं निक्षेपद्वारम् ॥ अथ तृतीय पदमिति द्वारं निरूपणीयमित्यत आहणिवतति पदादिपज्जंततो जतो तो णमो णिवा तो ति। सो च्चिय णिययत्थपरो पदमिह णेवातियं णाम ॥३३८६॥ पदं ति गतं ।। १ ता त । २ मा को है त । ३ °स त । १. वो को हे त । ५ बार को हे।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy