________________
६
विशेषावश्यकभाष्ये
[नि० ६४७
मिच्छोवहया जं भाव तो वि कुव्वंति णिण्हयादीया । सो दवणमोक्कारो सम्माणुवयुत्तकरणं च ॥३३७३॥
मिच्छोवहया जं भावतो वि इत्यादि । मिथ्यादर्शनोपहता निन्हवाधा यं नमस्कारं भावतोऽप्युपयुक्ता अपि कुर्वन्ति स द्रव्यनमस्कार एव, मिथ्यात्वोपहतत्वात् । 'सम्माणुवयुत्तकरणं च' सम्यग्दृष्टिरपि यां क्रियां नमस्कार[रूपामुपयोग]वर्जा करोति सोऽपि नोआगमद्रव्यनमस्कारः । किं पुनः कारणम् ! मिथ्यात्वोपघाताद्भावोऽपि द्रव्यमेव भवति-आह-तत्फलाभावात् । एतदनेकशो भावितम् ॥३३७३॥
सदसदविसेसणातो भवहेतुजति च्छयोवलंभातो । णाणफलाभावातो मिच्छदिहिस्स अण्णाणं ॥३३७४॥
सदसदविसेसणा० इत्यादिर्गाथा ॥३३७४॥ जो वा दम्वत्थमसंजयस्स व भयातिणाऽधवा सो वि । दवणमोक्कारो 'वि य कीरति दमएण रणो व्व ॥३३७५॥
जो वा दब्वत्थमसंजयस्स । यो वा नमस्कारो द्रव्यार्थं धनार्जनार्थ क्रियते स द्रव्यनमस्कारः । अथवाऽन्योऽपि विकल्पः प्रदर्श्यते-असंयतस्य द्रव्यभूतस्य । भावतो नमस्याः साधवोऽर्हन्तः । असंयतस्तु भयादिकारणैर्द्रव्यभूतो नमस्यते राजादिमकैभूत्यैः मरणादिप्रत्यवायं मा कार्षीदिति । द्रव्यस्य पुद्गलसंघातस्य राजशरीरस्य नमस्कारो द्रव्यनमस्कार इति षष्ठीसमासः ॥३३७५॥
अथ भावनमस्कारावसरः। सोऽपि द्वेषा-आगमतो नोआगमतश्च । तदुभयप्रदर्शनी गाथा
आगमतो विण्णाता तच्चित्तो भावतो ण[२२२-०]मोक्कारो। णोआगमतो सो च्चिय सेसयकरणोवयुत्तो ति" ॥३३७६॥
आगमतो विण्णाता इत्यादि । नमस्कारपदार्थज्ञः-तच्चित्तस्तद्भावनाभावितः उपयुक्त इत्यर्थः । 'नमस्कार'आगमज्ञानादयं निर्दिष्टः । नोआगमतः स एव नमस्कारपदार्थज्ञः तस्मान्नमस्कारकरणाच्छेषकरणेषूपयुक्तिम(मा)न् नोआगमतः-आगमैकदेशा
१ 'हतो जे। २ वचउ त। ३ वादी हे त । ४ "सम्यग्दृष्ठेरपि भनुपयुक्तकरण द्रव्यनमस्कारः"-कोटया. वू. पृ. ८०७ । अनेन वचनेन अत्र सम्यग्दृष्टिपक्षे उपयोगरहित स्वमपि हेतुत्वेन योज्यम् । ५ हेऊ हे त । ६ जहिच्छि को त। ७ जम जे। 'च्चिय को हे त 'इव्यभूतः असंयतो राजादिः' इति संबन्धः । १० त्ति त । विजे।