SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विषाक्त्यकभाष्ये [नि० ६४६सेसमतं णत्थि तओ। शेषनयाः विशेषग्राहिणः आहुः-नास्ति तर्हि एवंविधो नमस्कारः, अनुत्पन्न(न्ना)विनाश्यत्वेनाभ्युपगतत्वात् , खपुष्पवत् । यच्चास्ति किञ्चित् तद् अनुत्पाद(दा)विनाशमपि न भवति । किं तर्हि ! सर्वमुत्पाद-व्यय-ध्रुवधर्मम्, यथा घटः ॥३३४०॥ यच्चोक्तमावरणादिभिरग्रहणमिति स संदिग्धासिद्ध इति गाथया प्रदर्श्यतेआवरणादग्गहणं णाभावातो त्ति तस्स को हेत्। भत्तीय णमोक्कारो कधमत्थि य सा ण यग्गहणं ॥३३४१॥ आवरणादग्गहणं णाभावातो त्ति । आवरणात् तस्याग्रहणं नमस्कारस्य, नाभावादिति कोऽत्र विशेषहेतुः ? नैवास्ति विशेषहेतुरित्यभिप्रायः । तस्मात् सन्दिग्धासिद्ध एव । भक्त्या हि नमस्कारः क्रियते सा च भक्तिः कस्यचिदस्ति अहंदादिषु, न च पञ्चनमस्कारोपलब्धिः प्राज्ञस्याप्यनुपदेशात् । उपदेशसद्भावेऽपि स्वयं जर(ड)त्वात् । तस्मान्नास्ति, अनुपलभ्यमानत्वात् , खपुष्पवत् ॥३३४१॥ अह परसंतो त्ति तओ संतो किं णाम कस्स णासंतं । अधणादिव्ववदेसो णेवं ण य परधणाफलता ॥३३४२॥ ___ अह परसंतो तितओ । अथ तस्योपदेष्टुः परस्यासावस्ति, शैक्षस्य तु ज्ञामावरणोदयात् विद्यमानोऽपि उपलब्धिविषयं नायाति, ततः कारणान्तरादनुपलब्धिर्नाभावादिति । एतदप्ययुक्तमित्यादि । किं नाम वस्तु कस्य नासत् , अतिप्रसङ्गात् । यदि परकीयमपि सदुच्यते अधनव्यपदेशो लोके न स्यात्, परधनेनापि सो धनवानेव प्राप्नोति, परस्वस्यापि स्वत्वाभ्युपगमात्, स्वधनव॑त् । परधनं च निष्फलं न स्यात् स्वते(त्वे)नाभ्युपगम्यमानत्वात् स्वधनवत् ॥३३४२॥ सव्वधणं सामणं पाव[२२०-५०]ति भत्तीफलं च सेसं च । किरियाफलमेवं चाकतागमो कतविणासो य ॥३३४३॥ सव्वधणं सामण्णं । सर्वस्यापि प्रति स्वधनं यत् तत् सर्व सामान्य प्राप्तम् , सर्वस्य स्वत्वात् । एकस्य भक्तिफलं सर्वेषां सामान्य प्राप्तम् , शेषक्रिया-फलं च प्रत्येकविषयं सर्वसामान्यम् फलत्वाच्च स्वस्येव । १ वाउ को हे। २ तत्थ को हे त। ३ स जे । तग' को पृ०७९५ । ५ सा वक्तः क इति प्रतौ । ६ नो सं० को। ७° परवत् । पर इति प्रतौ। ८ वहे।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy