SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ६३८ विशेषावश्यकभाष्ये [नि०६४२सब्वज्जीवेहि सुतं[२१७-५०]सम्मचरित्ताई सव्वसिद्धेहिं । भागेहि असंखेज्जेहि फासिता देसविरतीए' ॥६३८॥३२९६॥ सव्वज्जीवेहि सुतं । श्रुतज्ञानं मिथ्यादृष्टिरपि लभते इति सर्वजीवैरनन्तेन कालेन श्रुतसामायिकं लब्धपूर्वमिति सुखमेवोच्यते । सम्यक्त्वसामायिकं चारित्रसामायिकं च सर्वसिद्धैः स्पृष्टपूर्व [असंख्ये]यानां भागानामसंख्येयानि स्थानानि । तत्र बहुभिरसंख्येय गैः स्पृष्टा देशविरतिः,तां स्पृष्टा(ट्वा) सर्वविरतिं [प्रतिपद्य सिद्धास्ते । अन्ये पुनदेशविरतिमप्रतिपयैव प्रथमं सर्वविरतिमेव प्रतिपद्य सिद्धाः, तेऽप्यसंख्येया एव भागाः ॥३२९६॥ स्पर्शनद्वारं गतम् ॥ ___ अथ निरुक्तिरिति द्वारम् । सामायिकस्य चतुर्विधस्यापि निर्वचनं निरुक्तिःक्रियाकारकभेद-पर्यायकथन-वाक्यान्तरैत्रिभिः शब्दार्थव्याख्यानं विशेषलक्षणमित्यर्थः । एतदनेकपर्यायाख्यानं प्रदेशान्तरेषु सूत्रबन्धानुलोम्य(मा)र्थमसम्मोहार्थं च । तत्र यथाक्रमेण सम्यक्त्वसामायिकादीनां चतस्र एव गाथा: सम्मदिट्ठि अमोहो सोधी सम्भावदसणं बोधी । अविवज्जओ मुदिहि ति एवमाती णिरुत्ताई ॥६३९॥३२९७।। अक्खर सण्णी सम्म *सातीयं खलु सपज्जवसितं च । गमियं अंगपविठं सत्त वि एते सपडिवक्खा ॥६४०॥३२९८॥ विरताविरती संपर्डमसंडे बालपंडिए' चेव । देसेक्कदेसविरती अणुधम्मोऽगारधम्मो ति ॥६४१॥३२९९॥ सामाइयं सेमतियं सम्मावातो समास संखेवो । अणवज्जं च परिण्णा पच्चक्खाणे" य ते अट्ठ" ॥६४२॥३३००॥ सम्मदिद्वि अमोहो। अक्खर सण्णी। विरताविरती। सामाइयं समतियं । ॥३२९७-३३००॥ आसां भाष्यगाथा अनुक्रमेण १°3 को हे, 'भो दी हा म । २ ज सुत । ३ 'ट्ठी ए हे। ५ साइय हेम, सादियं दी हा । ५ 'वुड को हे त दी हा म। ६ ° कोजे । ७ अगा जे दीहा। यहेत दी हाम। ९ साम त । १० °णे को हे। ११ अटा है।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy