SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ नि ६०३] कुत्र ? इति द्वारम् | देसव्वतवैज्जं माणसे पवण्णो समं पि व चरितं । भवकेवले पवण्णो पुत्रं सम्मत्तचारितं ॥ ३२१४॥ दारं ॥ देसव्वतवज्जं । मनःपर्यायज्ञानी देशविरतिवर्ज त्रितयं पूर्वप्रपन्नः । युगपद् वा तेनैव सह चारित्रं तीर्थकरस्येव । भवस्थकेवलिः (ली) पूर्व प्रपन्नः सम्यक्त्व चारित्रे ॥ ३२१४ ॥ चतुरो वि तिविधजोगे उवओगदुगम्मि चतुरो पडिवज्जे । ओरालिए चतुक्कं सम्मसुत विउव्विते भयणा ||६०२॥३२१५॥ चतुरो वितिविधजोगे । ओघेन एकस्मिन् द्वयोः त्रिषु वा योगेषु चतुष्टयमपि प्रतिपद्यते । उपयोगद्वयेऽप्येवमेव । ६२१ अथ विभागशः—औदारिककाययोगी चतुष्कम् । वैक्रिययोगी सम्यक्त्व श्रुते भजनया प्रतिपद्यते, पूर्वप्रपन्नो वा चतुर्णामपि । आहार [क] तैजस-कार्मणयोगी देशविरतिवर्जत्रयाणां पूर्वप्रपन्नः, विशुद्धसंयतस्य तल्लाभात् । साकारोपयोगे चतुष्टयस्यापि प्रतिपत्तिः । एवमनाकारोपयोगेऽपीति ॥ ३२१५ ॥ अत्र चोद्यम् सव्वाओ लद्धीओ जति सागारोवयोगभावम्मि । इध कधमुवओगदुगे लब्भति सामाइयचतुक्कं ? ॥३२१६॥ सव्वाओ लद्धीओ । 'उपयोगद्वयेऽपि चतुष्टयप्रतिपत्तिरुच्यते' इत्यागमवचनान्तरेण बाध्यैते । अनाकारोपयोगे सामायिकचतुष्टयलब्ध्या न भवितव्यम् लब्धित्वात्, शेषलब्धिवत् ॥३२१६॥ अत्रोच्यते सो र नियमो 'पडिवढमाणपरिणामयं पति इधं तु । जोsवहितपरिणामो लभेज्ज स लभेज्ज 'बितिए वि ॥३२१७॥ सो इर नियमो । स किल नियमोऽधिकारवशात् परिवर्द्धमानपरिणामकं जीवं प्रति, नावस्थित परिणामम् । कुत एतत् ! इति चेदुच्यते - 'किल' शब्द: आगमान्तरसम्प्रदायाविच्छेदसंसूचनार्थः । परिवर्द्धमानपरिणामाधिकारे चैतत् सूत्रम् -'सव्वाओ लीओ सागरोवयोगभावम्मि'[३२१६] इयं च सामायिकचतुष्टयलब्धिरुपशमश्रेण्यां मोहनीयोपशमात् सम्यक्त्वचारित्रलब्धेः । उपशमश्चावस्थितपरिणामता जीवस्य तस्माद् १ मज्जत । २ हे प्रतौ नास्ति । ३ तुर त । ४ साध्य अना - इति प्रतौ । ५ किर को है । ६ अमा को । ७ परिवट्टमा त । ८ बीए को हे त । ९ जीवस्य तस्य तस्मा - इति प्रतौ ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy