________________
101001
नि० ५९१] कुत्र ? इति द्वारम् ।
त्रिकबाहुकसमचतुरस्र नवप्रदेशिकं लिखित्वा चतसृष्वपि दिक्षु
एकैकं सोपानवत् संवर्ध्य त्रयोदशप्रदेशिकं चतुरस्रं भवति । अथवा नगन। समकं च बाहुकचतुरस्रं पञ्चविंशतिप्रदेशं लिखित्वा चतसृष्वपि
विदिक्षु प्रदेशत्रयं प्रदेशत्रयमपचीयते-एवं कोणचतुरस्रापनयनाच्छेषं
त्रयोदशप्रदेशिकमवतिष्ठते । एक(व) द्रव्यदिक् । क्षेत्रदिक् पुनर्मेरुमध्याष्टप्रदेशिकरुचका बहिदिद्वयंत्तरश्रेण्या शकटोद्वि(द्धि)संस्थानाश्चतस्रो दिशः, चतसृणामप्यन्तरालकोणावस्थिता एकप्रदेशिकाः छिन्नमुक्तावलिसंस्थानाश्चत्वार एव विदिशः, ऊर्ध्वं चतुष्प्रदेशिकचतुरस्रदण्डसंस्थाना विमला, अधः एवंप्रकारा तमोदिक् ॥३१८३॥
तासां नामानि प्रसिद्धानिइन्दग्गेयी जम्मा य रिती वारुणी य वायव्वा । सोम्मा ईसाणीया विमला य तमा य बोद्धव्वा ॥३१८४॥ इंदा विजयहाराणुसारतो सेसिया पदक्खिणतो। अट्ठ वि तिरियदिसाओ उड्ढं विमला तमा चाधो ॥३१८५॥ इन्दग्गेयी गाहा। तापक्षेत्रदिग् अनियता, प्रज्ञापकदिग् अप्यनियतैव।।३१८४-८५॥ जेसि जत्तो सरो उदेति तेसिं तई दिसा पुव्वा । तावखत्तदिसाओ पदक्षिण सेसियाओ सि ३१८६ ॥ दारं ॥ पण्णवओ जदभिमुहो सा पुवा सेसिया पदेक्खिणतो ॥ दारं ॥ अटारस भावदिसा जीवस्स ममागमो 'जेसि ॥३१८७॥
जेसि जत्तो गाथा । स्फुटार्था ।
सप्तमी भावदिक् अष्टादशप्रकारा संक्षेपतः । दिश्यते अयममुकः संसारी यया सा भावदिक् ॥३१८६-८७॥
१ अत्र 'शकटोद्धि' शब्दो ज्ञेयः । आचाराङ्गनियुक्तौ (गा० ५९) "सगडुद्धीसंठिया इति पाठे स्पष्ट 'सगडद्धि'-'शकटोद्धि' शब्द एव प्रयुक्तः तथा कोट्याचार्यवृत्तौ (पृ. ७६२) 'सगडुद्धि' शब्द एव प्रयुक्तः । श्रीमलयगिरिसूरिरपि स्वावश्यकवृत्तौ (पृ० १३८) 'शकटोद्धि' शब्दमेव प्रयुक्ते । एवं स्थानाङ्गसूत्रे तृतीयस्थानस्य द्वितीयोद्देशके १६३सूत्रवृत्तौ (पृ. १३३ प्र.) 'सगडुद्धि' शब्द एव निर्दिष्टः । सूर्यप्रज्ञप्तिसूत्रे दशमप्रामृतान्तर्गते अध्मप्राभूतप्रामृते "रोहिणीणक्खत्ते कि संठिते पण्णत्ते ? सगडड्ढिसंठिते पण्णत्ते' इत्येवं निर्दिश्य तस्य वृत्तौ 'सगडद्धी' शब्द एव प्रयुक्तः । शकटस्य उद्धिः- शकटोद्धिः' अत्र 'उद्धि' शब्दः संस्कृतभाषायां न प्रचलितः तथापि देश्यभाषायां प्रचलित एव । गुजरातीभाषायाम् 'ऊंध' नाम्ना प्रसिद्धः शकटावयवः प्राकृतभाषायाम् 'उद्धि' शब्देन सूच्यते । ज्योतिःशास्त्रेऽपि रोहिणीनक्षत्रं शकशकारं प्रसिद्धम् । २ नरहको। ३ सोमा को। ४ वा को। ५ इमे गाथे प्रक्षिप्ते इति श्रीमलधारिहेमचन्द्रेण स्वविशेषावश्यकवृत्तौ सूचितम्-तच्चैवम् - "इदं च गाथाद्वय भाष्येष्वपि बहु लिखितं दृश्यते, प्रक्षेपोऽसौ संभाव्यते । पूर्वटीकायाम् मूलावश्यकटीकायां च भव्याख्यातत्वात"-पृ० १०७१ गा. २७०० वृत्तौ । ३१८४-८५ इमे. गाथे हे त प्रत्योर्न स्तः। ६ हवइ को हे तो ७ पयाहिण को हेत। ८ इदं ३१८६-३१८९ माथाचतुष्टयं हेप्रतौं नियुक्तिरूपेण दृश्यते। तच्च "इति नियुक्तिमाथाचतुष्टयार्थः" इत्येवम् आसां चतसृणां गाथानां वृत्तौ मल० हेम. लिखितवान् पु. १०७४-७५ गा०२७०३-२००४ । ९पयाहिणओ को हेत। १० जासु को, जेसुहेत।