SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ८६४ विधवारकभाष्ये [नि०७३१सवाणुयोगमूलं भासं सामाइयस्स णाऊण । होति परिकम्मियमती जोग्गो सेसाणुयोगस्स ॥४३२९ ।। सर्वसूत्रार्थकन(म)यस्य अनुयोगस्य मूलम्-कारणं 'भाष्यम्' सामायिकस्य गाथानिबद्धम् 'ज्ञात्वा' गुरूपदेशात् स्वयं वा शब्दाऽर्थ न्यायसिद्धान्तप्रावीण्यादवगम्ये १ भस्सं सा वृत्तियुक्त त प्रतौ। २ स्रोऊण त को हे। अत्र त प्रतौ १३२९ गाथसमाप्यमन्तरं प्रन्थस्यास्य काल-स्थल- लोकप्रमाणसूचकः अधिकः पाठ एवम् पंच सता इगतीसा सगणिवकालस्स वट्टमाणस्स । तो चेत्तपुण्णिमाए बुधदिण सातिम्मि णक्खत्ते ॥1 त*[२]ज्जाणुपारणपरे सी+............च्चम्मि परवरिन्दम्मि । वलभीणगरीए इमं महदि..............म्मि जिणभवणे ॥२ गाथाप्रम्-चत्तारि सहस्साणि तिणि सताणि । लिपिकार काल सूचकोंऽपि-पाठ एवम्।। इति श्रीविशेषावश्यक पूर्व समाप्तम् इति श्रेयः । गाथासंख्या ३६२२॥ श्रीः ।। ॥ श्रतसलिलपायोधये कुत्राऽप्यप्रतिहत बुद्धये जगज्जन्तुसंततिविहितैकान्तिकात्यन्तिकसमाधये भाष्यरत्नरोहणाय लसद्गुणाय भगवते श्रीजिनभद्रगणिक्षमाश्रमणाय नमः॥ संवत् १७०२ वर्षे बाहुलबहलपक्षाऽमावस्यायां दीपोत्सवपर्व' इत्याख्याप्रख्यातायां तिथौ सकलभट्टारकवृन्दारकचक्रशकप्रतिमभट्टारक श्री१९श्रीविजयदेवसूरीश्वरपट्टप्रभाकराचार्यश्रीरश्री विजयसिंहसरीश्वरविजयराज्ये सकलवाचककोटिकोटीरहीरायमाणमहोपाध्यायश्री५श्रीलावण्यविजयगणिचरणचरणसरोमरालबानान्तेवासिमा ग. लक्ष्मीविजयगणिनाऽलेखि पुस्तकमिदं स्वपरवाचनार्थ श्रीपत्तनपत्तने । शुभं भूयात् लेखक-वाचकयोः ॥ ॥ श्रीरस्तु ॥ *यद्यपि त प्रतौ 'तज्जाणु' इति पाठः तथापि अर्थसंगतये 'रज्जाणु' इत्येवं बोध्यम् । +अत्र श्रीपुण्यविजयमुनिमहाशयाः स्वसंकलिते जेसलमेरदुर्गस्थजैनताडपत्रीयग्रन्थभण्डारसूचिपत्रे (पृ.३९) 'लादि'पदं कल्पयित्वा स्थापितवन्तः, तथा च 'सीलादिच्चम्मि' इति संपूर्ण पदं जातम् । अत्र पाठे ते एव मुनिमहोदयाः तत्रैव सूचिपो महदि सिरि.' इति पाठ कल्पितवन्तः । तथा 'संतिक्षिणभवणे' इति पाठं प्रतिगतं सम्यग् वाचयित्वा भस्मिन् पये शन्यस्थाने मुद्रितवन्तश्च । तथा च 'महदि सिरि]संसिजिणभवणे' इति सम्पूर्णः पाठः । 8.बहुमा कार्तिकमासः ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy