SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ नि० ७२९) प्रतिक्रमणार्थनिरूपणा । अधवा मणसा वाया कारेण य मा भवे जधासंखं । ण करेमि ण कारमेमि य ण याणुजाणे य पत्तेयं ॥४२९०॥ अधवा मणसा वाया कायेणेत्यभिहिते प्रतिपदं न करोमि, न कारयामि, नानुजानामि इति-“यथासंख्यमनुदेशः समानाम्" [ ] इति-यथासङ्ख्यकमनिष्टं मा प्रापदिति त्रिविधेनैकैकमुच्यते स्वशब्देनेति ॥४२९०॥ तो तिविधं तिविधेणं भणंति पतिपदसमाणेणाहेतुं । ण करेमि त्ति पतिपदं जोगविभागेण वा सज्झं ॥४२९१।। तिविधं तिविधेणमित्यादि । अथवा न करोमीति योगविभागः क्रियतेन करोमि मनसा, वाचा, कायेन । ततो न कारयामि मनसा इत्यादि । नानुजाने मनसा इत्यादि योगविभागात साध्यम् ॥४२९१॥ अधव करेन्तं पण्णं ण स[२८२-५०] मणुजाणेऽपिसहतो णेयं । अत्थविकप्पणताए विसेसतो तो समायोज्जं ॥४२९२॥ अधव करेन्तं पण्णं । अथव्य(वा) कुर्वन्तमप्यन्यमिति 'अपि'शब्दादेवंविधाथ(थ)प्रकल्पना समायोव्वे(ज्ये)ति ॥४२९२॥ भते ति पुव्वभणितं तेण चिय भणति किं पुणो भणितं । सवत्थ सोऽणुवत्तति भणितं चादिप्पउत्तो ति ॥४२९३॥ भंते त्ति पुन्वभणितं । 'भंते !' पूर्वमभिहितं निगमस्य । अत एव चोदक आह-किं पुनर् 'भदन्त !' इत्युक्तम् , ननु पूर्वमेवानुवतिष्यते एवमर्थ वा आदौ प्रयुक्त इति ॥४२९३॥ आचार्य आहअणुवत्तणत्यमेव य तग्गहणं णाणुवत्तणादेव । अणुवत्तंते विधयो जमऽधिकता किंतु जत्तेण ॥४२९४॥ अणुवत्तणत्थमेव य । अनुवर्तनार्थमेवाय पुनरनुस्मरणाय प्रयुक्तः । यतः परिभाषा "अनुवर्तन्ते च नामविधयो न चाऽनुवर्त्तनादेव भवन्ति, किं तर्हि ? यत्नाद् भवन्ति" [ ] स चायं यत्नः पुनरुच्चारणमिति ॥४२९४।। १ समापणा हे । २ "आदौ प्रयुक्तोऽर्थः सर्वत्र अनुवर्तते'- मलधा. वृ० मु. पृ० १३४०, गा० ३५६८ । ३ जमिह क्याए को हेत।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy