SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ८४४ विशेषावश्यकभाष्ये [ नि० ७२९ नोश्रुतप्रत्याख्यानमुध्यते— गोसुतपच्चक्खाणं मूलत्तरगुणविधाणतो दुविधं । सव्वे देसे य मतं इध सव्वं सव्वसहातो ॥४२३३॥ दारं | गोसुतपच्चक्खाणमित्यादि । मूलगुणप्रत्याख्यानम्, उत्तरगुणप्रत्याख्यानं च द्वेधा । एकैकमत्र सर्व देशभेदात् द्विविधम् । इहाधिकृतं 'सर्वम्' सामायिकादनन्तरं सर्वशब्दोपादानात् ॥ ४२३३॥ इदानीम् ' यावज्जीवम्' इति व्याख्यायते जीवो ति जीवणं पाणधारणं जीविथं ति पज्जाया । गहियं न जीवदन्वं गहियं वा पज्जयंविसिद्धं ॥४२३४ ॥ जीवो ति । जीवणं ( नं) जीव इति क्रियाशब्दोऽयम् - जीवतीति जीवः आत्मपदार्थः । जीवनं च प्राणधारणं च जीवितं वेत्येकार्थत्वम् अथवा यदि जीवद्रव्यं जीवशब्देनोक्तं ततः प्रकरणाज्जीवनपर्यायविशिष्टं प्रत्येतव्यम्, अन्यथा दोषप्रसङ्ग इति ॥४२३४॥ तं दोषं दर्शयति इरा जावज्जीवं ति जीवदव्वगहणे मयस्सावि । पच्चक्खाणं पावइ गहियमओ जीवियं तं च ॥४२३५ ॥ इहरा जावज्जीवं ति । गतार्था ॥४२३५ ॥ तच्च जीवितं नामादिभेदम् — णामं ठवणा दविए ओहे भव तब्भवे य भोगे य । संजैम जसमैस्संजमजीवितमिति तव्विभागोऽयं ।। ७२९||४२३६ ॥ दारं । मंठा इत्यादि । तस्य विभागः - नाम-स्थापने पूर्ववत् ॥४२३६ ॥ द्रव्यजीवितम् — द हिरण्ण मेसज्जभ पुत्ताति जीवितणिमित्तं । जं दव्वजीवितं तं दव्वस्स व जीवितमऽवत्था ||४२३७|| दारं । १ अत्र पूर्वम् 'सर्व' शब्दस्य व्याख्यान समायातमेव अतः अत्रापि 'सर्वम्' इति योजनीयम् अर्थात् सर्वमूलगुण प्रत्याख्यानम् देशमुलगुण प्रत्याख्यानम् तथा सर्व उत्तर गुण प्रत्याख्यानम् देशउत्तरगुणप्रत्याख्यानम् इत्यादौ सर्वत्र 'सर्व शब्दो योजनीयः । २ पज्जववि० को । ३ एषा गाथा नास्ति जे प्रत्याम् । ४ एषापि नास्ति जे प्रत्याम् । ५ संजम जस कित्तो जीविअं च, तं भाई दसहा || दी हा मु० पृ० ४७९ म मु० पृ० ५८० प्र० । ६ जसम संजम को, जसमऽसंजम हे । ७ एतां गाथां निर्दिश्य एतस्या व्याख्यानसमाप्तौ " अवयवार्थ तु भाष्यकारः स्वयमेव वक्ष्यति' इत्येव श्रीहरिभद्र - मलयगिरी सूरी ( हा० मु० पृ० ४७९ द्वि० । म० मु० पृ० ५०० प्र०) निर्दिशतः, अतः एषा निर्युक्तिगाथा अनुमीयते मत एव अस्माभिरपि एषा नियुक्तिगता स्वीकृता । लारी सूरिस्तु " इति द्वारगाथा संक्षेपार्थः " इत्येव सूचितवान् नान्यत् किमपि । ८ दव्वे को हे त ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy