SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ वि० ७२६] भदन्तस्य निरुक्तम् । [२७५-द्वि०]रण्णो ब्व परोक्खस्स वि जन सेवा मन्तदेवताए । तध चेव परोक्खम्मि' वि गुरुणो सेवा विणयहेतुं ॥४१९२२॥ अधवा गुरुगुणणाणोवयोगतो भावगुरुसमादेसो । इइ विणयमूलधम्मोवदेसणत्थं जतोऽभिहितं ॥४१९३॥ विणयो सासणे मूलं विणीतो संजतो भवे । विणया विप्पमुक्कस्स कतो धम्मो कतो तबो ? ॥४१९४॥ विणयोरयार, माणस्स भंजणा, पूयणा गुरुजणस्स । तित्थकराण य आणा सुयधम्माराधणा किरिया ॥४१९५।। आतामंतणमधवाऽवसेसकिरियाविसग्गनो तं च । सामाइएगकिरियाणियाममं तदुवयोगातो ॥४१९६॥ आमंतेति करेमि इत्यादि(दयः) स्फुटार्था यावत् 'आतामंतणमधवा' । अथवेदना(मा)मन्त्रणमात्मन एव न गुरोः । हे आत्म[न् ] ! जीव ! भंते ! सामायिके(क)क्रिया(याम् )सम्प्रति करोमि शेषक्रियाविसर्जनात् तन्मात्रोपयोगात् सामायिकैकक्रियानियामकमामन्त्रणमात्मन इति ।।४१८३-४१९६॥ एवं च सव्वकिरियाऽसवत्तता तदुवयुत्तकरणं च । वक्खातं होति णिसीधियादिकिरियोवयोगो व्व ।।४१९७॥ एवं च सव्वकिरिया इत्यादि । अनेन चे(चै)तत(त) ज्ञापितं भवति"जोगाजोगो जिणसासणंमि दुक्खक्खयाओ उज्जंतो। अण्णोण्णमबाहन्तो असवतो(तो)होइ कायबो" ॥ [ ] यथा-'निशीथिका'('नैषेधिकी')शब्दोच्चारणं गमनादिक्रियानिषेधोपयोगव्यापारम्', निषिद्धात्मत्वात् । एवमिदमपीति ॥४१९८॥ अधव जधासंभवतो भदंतसदो जिणातिसक्खीणं । आमंतणाभिधायी तस्सक्खिज्जे थिरचतता ॥४१९८॥ [अधव जधासंभवतो भदन्त ।] अथवा 'भदन्त'शब्दोऽयं जिनादीनां साक्षिणामामन्त्रणवचनः । तत्साक्ष्य किंफलम् ? इति चेत् आह-लज्जाओ(तो) गौरवाद्वा स्थिरव्रतता भवेदिति ॥४१९८॥ ___एतत्स्फुटीकरणार्थ गाथा स को हे त। २ 'विसे त । ३ असवतो त प्रतौ । असबत्तो-असपत्नःअविरोधी । १ “यथा नषेधिक्या नैषेधिकीकरणेन अन्यक्रियानिषेधता" इत्यादि-मलघा० हे.. मु. पृ. १३११ गा० ३४७१ । ५ 'सूचयति' इति अध्याहार्यम् ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy