SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ नि० ७२६] करणं कतिविधम्, कथम् इति । पूज्यः वाचितम् समुदिष्टम् अनुज्ञातं च मे । इच्छाम्यनुशासनमिति शिष्याभिव्याहारश्चतुधैव । अथानुशासनमाशीर्वादप्रयोगः आचार्यस्य-योगं कुरु, स्थिरपरिजितं' सम्यग चा(धा)रय, अनुप्र[वाच]य अन्यानिति ॥४१४०॥ णणु भणितमणेगविध पुव्वं करणमिह किं पुणो गहणं । तं पुच्चगहितकरणं इदमिह दाणग्गहणकालो ॥४१४१॥ णणु भणितमित्यादि । पूर्वमनेकविधं नामादिकरणमभिहितम् , इह पुनः किमिति प्रश्नः, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम् , इह पुनरस्मिन् गुरुशिष्यदानग्रहणे काले चतुर्विधं करणमिति ॥४१४१॥ पुव्वमविसेसितं वा इध गुरुसीसकिरियाविसेसातो । करणावसरोवायं णेगंतत्थं तु वच्चासो ॥४१४२॥ दारं । पुवमविसेसितं वा । पूर्व वा करणमविशे(षे)णोक्तम् , इह गुरु-शिष्यक्रियाविशेषाद्विशेषितमिति न पुनरुक्तम् । अथवा अयमेव करणस्यावसरः । पूर्वत्रानेकान्तपोतनाथं व्यत्यासः कृत इति । विचित्रा सूत्रस्य कृतिरिति ॥४१४२॥ कथमिति द्वारमिदानीम्लब्भति कधं ति भणिते मुतसामइयं जेधा णमोकारो। सेसाई तदा[२७२-द्वि०]रणक्खयतोसमओऽहवोभयतो ॥४१४३॥ लब्भति कधं ति मणिते इत्यादि । श्रुतसामायिकस्य तावदतिदेशो नमस्कारो यथोपलभ्यते तथा तदपि, श्रुतज्ञानात्मकत्वात् । शेषाणि सम्यक्त्व-चरिता[चरिता]चारित्रसामायिकानि प्रतिस्वमावरणक्षयात् उपग(शं)मात् अथवोभयस्मात् क्षयोपशमादित्यर्थः ।।४१४३॥ णणु भणितमुवक्कमता खयोवसमतो पुणो युवग्याते । लब्मति कधं ति भणितं इधं कधं का पुणो पुच्छा ॥४१४४॥ णणु भणितमित्यादि । ननु उपक्रमद्वारेऽभिहितमेतत् क्षयोपशमा(द) ज्ञा(जा)यते पुनश्चा(श्चो)पोद्घातेऽभिहितम् कथं लभ्यत इति तत्रोक्तम् इह किमर्थं प्रश्न इति पुनरुक्तता । उच्यते, त्रयमप्येतदपुनरुक्तम् ॥४१४४॥ कुतः ? यस्मात्१परि समन्तात् सर्वप्रकारः जितम् परिजितम्-परावर्तन कुर्वतः यत् क्रमेण उत्क्रमेण वा समागच्छति-इति अनुयोगद्वारबृत्तिः पृ. १५ द्वि०। २ ले त । ३ द्रष्टव्यम् विशेषा• वृ०मु. पृ० १२९६, ३४१५ गाथाविवरणम् । १ त त । ५ तुलनीयम्-"शेषाणि तु सम्यक्त्वदेशविरति-सर्वविरतिसामायिकानि" म० हे. वृ० मु. पृ० १२९७ गा- ३४१७ ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy