________________
८००
विशेषावयश्कभाष्ये [नि० ७२४[परभवसंसारी] ? भय(उभय)मप्युपपत्त्या न घटते । उभयाभावाच्च निर्व्यपदेश एवाभावः स्यात् ॥४०४९॥
चोदक आह-किमिति व्यपदेशः ! उभयव्यपदेशभाग् भवतुणणु जध विग्गहकाले देहाभावे वि परभवग्गहणं । तध देहाभावम्मि वि होज्जेह भवो वि को दोसो ? ॥४०५०॥
णणु जध विग्गहकाले इत्यादि । ध्युतिसमये इहभवः(व)व्यपदेशः प्राप्तः, इहभवे शरीररहितत्वात्, विग्रहकाल इव परभवशरीराभावेऽपि परभवव्यपदेशवत् । ॥४०५०॥
आचार्य आहजं चिय विग्गहकाले देहाभावे वि तो परभवो सो । चुतिसमए ण तु देहो ण विग्गहो जति स को होतु ॥४०५१॥
जं चिय विगहकाले इत्यादि । युक्तं विग्रहे परभवव्यपदेश्यत्वम् , तदीयो विग्रहकालस्तदायुष्कदेश इति । च्युतिसमये तु शरीररहितत्वमेव केवलम्, तद्विग्रहसमयत्वं नास्तीति साधनधर्मरहितत्वात् सविशेषणहेत्वसिद्धत्वमिति नेहभवः(व)व्यपदेशः, तस्मात् परिशेषसिद्धेः परभव एवासौ ॥४०५१॥
प्रथमसमये संघातसमय इति संघातसमयस्य संघातसमयस्य च अविशेषेणान्तरं किमिति ? तज्जधन्यमुत्कृष्टं च ! तत्र जघन्यं तावत्
संघातंतरकालो जहण्णय खुड्डयं तिसमऊणं । दो विग्गहम्मि समया ततिओ संघालणासमयो ॥४०५२॥ तेहणं खुड्डभवं धरितुं परभवमविग्गहेणेव । गंतूण पढम [२६६-द्वि०] समए संघातयतो स विण्णेयो ॥४०५३॥
संघातंतरकालो इत्यादि गाथाद्वयम् । अतीतभवाद् विग्रहेणायातः इहमवं प्राप्तः सहभवायुषौ द्वौ समयौ, विग्रहेण नीत्या तृतीयसमये शरीरग्रहणं करोतीति स संघातसमयः, एतस्मात् समयात् परतः क्षुल्लकभवग्रहणम् , एति(भि)खिभिः
लो को त । २ तुलनीयमेतत्-इह संघातस्य संघातस्य च” को० १० मु. • ९२७ गा• १०६ चायाओ हेत।