SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ८०० विशेषावयश्कभाष्ये [नि० ७२४[परभवसंसारी] ? भय(उभय)मप्युपपत्त्या न घटते । उभयाभावाच्च निर्व्यपदेश एवाभावः स्यात् ॥४०४९॥ चोदक आह-किमिति व्यपदेशः ! उभयव्यपदेशभाग् भवतुणणु जध विग्गहकाले देहाभावे वि परभवग्गहणं । तध देहाभावम्मि वि होज्जेह भवो वि को दोसो ? ॥४०५०॥ णणु जध विग्गहकाले इत्यादि । ध्युतिसमये इहभवः(व)व्यपदेशः प्राप्तः, इहभवे शरीररहितत्वात्, विग्रहकाल इव परभवशरीराभावेऽपि परभवव्यपदेशवत् । ॥४०५०॥ आचार्य आहजं चिय विग्गहकाले देहाभावे वि तो परभवो सो । चुतिसमए ण तु देहो ण विग्गहो जति स को होतु ॥४०५१॥ जं चिय विगहकाले इत्यादि । युक्तं विग्रहे परभवव्यपदेश्यत्वम् , तदीयो विग्रहकालस्तदायुष्कदेश इति । च्युतिसमये तु शरीररहितत्वमेव केवलम्, तद्विग्रहसमयत्वं नास्तीति साधनधर्मरहितत्वात् सविशेषणहेत्वसिद्धत्वमिति नेहभवः(व)व्यपदेशः, तस्मात् परिशेषसिद्धेः परभव एवासौ ॥४०५१॥ प्रथमसमये संघातसमय इति संघातसमयस्य संघातसमयस्य च अविशेषेणान्तरं किमिति ? तज्जधन्यमुत्कृष्टं च ! तत्र जघन्यं तावत् संघातंतरकालो जहण्णय खुड्डयं तिसमऊणं । दो विग्गहम्मि समया ततिओ संघालणासमयो ॥४०५२॥ तेहणं खुड्डभवं धरितुं परभवमविग्गहेणेव । गंतूण पढम [२६६-द्वि०] समए संघातयतो स विण्णेयो ॥४०५३॥ संघातंतरकालो इत्यादि गाथाद्वयम् । अतीतभवाद् विग्रहेणायातः इहमवं प्राप्तः सहभवायुषौ द्वौ समयौ, विग्रहेण नीत्या तृतीयसमये शरीरग्रहणं करोतीति स संघातसमयः, एतस्मात् समयात् परतः क्षुल्लकभवग्रहणम् , एति(भि)खिभिः लो को त । २ तुलनीयमेतत्-इह संघातस्य संघातस्य च” को० १० मु. • ९२७ गा• १०६ चायाओ हेत।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy