SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ७९० विशेषावश्यकभाष्ये [नि० ७२३परिणामो बज्झालंबणो सता चे चित्तधम्मो त्ति । विण्णाणं पिव तम्हा मुहबज्झालंबणपयत्तो ॥४०१२॥ परिणामो बम्झालंबणो । एवमप्यनर्थक आलम्बनप्रयत्नः, सर्वदैव परिणामस्वालम्बननिमित्तत्वात् , विज्ञानवत् । तस्मात् स्वाभाविकार्थसिद्धौ न यत्नः कर्त्तव्यः, स्वयमेव जायमानत्वात् । उच्यते, सत्यमेतत् , स द्विप्रकारोऽपि परिणामः आलम्बनजः शुभश्वाशुभश्च, अतः शुभ एव सर्वदा स्यादिति शुभबाह्यालम्बनाओं यत्नोऽस्माकम् , न सामान्यालम्बनार्थ इति ॥४०१२॥ चोदक आहजत्तो तत्तों व मुभो होतु किमालंबणप्पभेदेण । जध णाऽणालंबणतो विवरीतातो वि सो ण तधा ॥४०१३॥ जत्तो तत्तो व इत्यादि । सर्वथा फलेन प्रयोजनं शुभपरिणामेन, स यस्मात् तस्माद्वा शुभादशुभाद्वा भवतु किमालम्बनविशेषपरिग्रहेण ? अमूर्ति(ते)न आकाश(शेन) घटाद्वा पतितेनाप्रेण प्रयोजनम् किमाम्रवृक्षगवेषणयेति ! उच्यते, यथाऽसौ नालम्बनतः-आलम्बनमन्तरेण यथा न भवतीत्यालम्बनमन्विष्यते, एवं विपरीतालम्बनोऽप्यसौ शुभपरिणामो नैव भवतीति तदनुगुणशुभालम्बनान्वेषणप्रयत्नः सार्थक इति विपरीतकारणाकारणानि कार्याणि भवन्ति ॥४०१३॥ किंतु मुंभालंबणतो पाएण मुभो विधम्मो इतरो। जं होति तो पयचो सुभामुभादाणवोसग्गे ॥४०१४॥ किंतु मुमालंबणतो इत्यादिर्गतार्था ॥४०१४॥ अण्णाणिणो मुणिम्मि वि ण मुभो दिट्ठो सुभो य णिस्सीले । जंति परिणामातो च्चिय फलमिह कि पत्तचिंताए ? ॥४०१५॥ अण्णाणिणो इत्यादि । अज्ञानिनो मिथ्यादृष्टेः सदालम्बने मुनावपि अशुभपरिणामों दृष्टः, निः]शीले च शुभपरिणामो दृष्टः, तस्माच्च शुभपरिणामाच्छुभं फलम् , अशुभपरिणामाच्चाशुभमिति स्वपरिणामात् .फलं जायते न पात्रविशेषात् । तस्मात् पात्रगवेषणा विफला, नैकान्तिकफलत्वात् ॥४०१५॥ • उच्यतेसुमपरिणामणिमित्त होज्ज सुभं जति तओ सुभो होज्ज । उम्पत्तरस व ण तु सो सुभो विवज्जासभावातो ॥४.१६॥ १चेव को। २ विपरीतकारणानि कार्याणि भवन्ति तथैव भविपरीतकारणानि कार्याणि भवन्ति इति भाशयः । ३"म्मता ईजे। ४ कोहे। ५ किं ताप को।।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy