SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ७७० विशेषावश्यकभाष्ये [नि० ७१६उवमायणमोक्कारो सव्वपावपणासणो । चतुत्थं होति मंगलं ॥७०७||३९१५॥ णाम ठवणासाधू दव्वसाधू य भावसाधू य। दव्यम्मि लोइयाती भावम्मि य संजतो साधू ॥७०८॥३९१६॥ घडपडरधमादीणि उ साधेन्ता होन्ति दव्वसाधू त्ति । अधवा वि व्वभूता णातव्या दबसाधु त्ति ॥७०९॥३९१७॥ णेव्वाणसाधए जोगे जम्हा साधेन्ति साधुणो। समा य सव्वभूतेसु तम्हा ते भावसाधुणो ॥७१०॥३९१८॥ किं पेच्छसि साधणं तवं व णियमं व संजमगुणे वा । तो वंदसि. साधूणं एतं मे पुच्छितो साहै ॥७११॥३९१९॥ असहाए सहायत्तं करेन्ति[२५८-०]मे संजमं करेन्तस्स । : एतेण कारणेणं णमाम इं सव्वसाधूर्ण ॥७१२॥३९२०॥ साधूण णमोकारो जीवं मोएति० गाधा॥७१३॥३९२१ ।। [साधूण णमोक्कारो धण्णाणं० गाधा] ॥७१४॥३९२२॥ साधूण णमोक्कारों एवं खलु०। जो मरणम्मि उ० ॥७१५॥३९२३॥ सा० सच्चपाव० पंचमं होति मंगलं ॥७१६॥३९२४॥ एस पंचणमोकारो सव्वपावपणासणो। मंगलाण च सव्वेसिं पढम होति मंगलं ॥३९२५॥ १त प्रतौ ३९१६ तः आरभ्य ३९२५ पर्यन्ता दश गाथा न सन्ति । तत्स्थाने एवं निर्देश:-"साधुनमस्कारे दश नियुक्तिगाथाः" त । म। २ भस्या (३९१९) गाथाया अनन्तरम अधिका गाथा एवम्-विसयसहनियत्ताणं विसुद्धन्चारित्तनिअमयत्ताणं । तच्चगुणसाहयाण सदायकिरचुज्जयाण नमो ॥ दी हा म। ३ ३९२१ गाथातः ३९२४ गाथाः मुद्रिते हा पुस्तकेन सन्ति । एतासां गाथानां स्थाने "साहूण ममोक्कारों इत्यादिगाथाविस्तरः...... विशेषस्त मुखोग्नेयः" इति निर्देशः । ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy