SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ७५८ विशेषावश्यकभाष्ये [नि० ६७९प्रायव्यवहारिकादिहैव सिद्धिः । यत् पुनरिदमुक्तम् 'तत्थ गंतूण सिज्झति'[गा० ३७७९]त्ति । तं (तत्) निश्चयनयाभिप्रायात् प्रत्युत्पन्नविषयत्वात् ॥३७८०॥ तत्रोपपत्तिःजेण तु ण बोन्दिकाले सिद्धो चायसमए य जंगमणं । पच्चुप्पण्णणयमतं सिज्झति गंतूण तेणेह ॥३७८१॥ जेण तु ण बोन्दिकाले इत्यादि । यस्मात् सशरीरकाले सिद्धो न भवति, सकर्मत्वात् । शरीरत्यागसमये च पूर्वप्रयोगात्, बन्धच्छेदात् तथागतिपरिणामाच्च गमनमेव संवृत्तम् । तेनैव च समयेन लोकान्तप्राप्तिः, शरीरत्यागः, सिद्धत्वपर्यायसम्मूतिरित्यतस्तत्र लोकान्ते गत्वा सिध्यतीति निश्चयनयवचनम् ॥३७८१॥ किं सिद्धालयपरतो ण गती धम्मत्थिकायविरहातो। सो गतिउवग्गहकरो लोगम्मि जमत्थि णालोए ॥३७८२॥ लोगस्सऽस्थि विवक्खो सुद्धत्तणतो घेडस्स अघडो व्व । स घडाती चेअ मती ण णिसेधातो तदणुरूवो ॥३७८३॥ तम्हा धम्माधम्मा लोगपरिच्छेदकारिणो जुत्ता। इधराऽऽगासे तुल्ले लोगाऽलोगो त्ति को भेतो ? ॥३७८४॥ कि सिद्धालयपरतो ण गती धम्मत्थिकायविरहातो इत्यादि । गणधरवक्तव्यतायां यथोपयोगं सर्वा एव गाथा व्याख्याता इति नेह व्याख्यायन्ते यावत् सिद्धनमस्कारोपसंहारः। सर्वोऽप्ययं गतार्थो ग्रन्थः इति ॥३७८२-३७८४॥ लोगविभागाभावे पडिघाताभावतोऽणवत्थातो । संववहाराभावो संबंधाभावतो होज्ज ॥३७८५॥ णिरणुग्गहत्तणातो ग गती परतो जलाति व असस्स । जो गमणाणुग्गहिता सो धम्मो लोगपरिमाणो ॥३७८६॥ १ अस्याः [३७८१] गाथाया अनन्तरं या इमा 'किं सिद्धालय.' [गा० ३७८२] इत्यतः 'भवतो सिद्धो' [गा. ३७९८] पर्यन्ताः सप्तदश गाथाः त प्रतौ न विद्यन्ते तथा हे मुद्रितपुस्तकेऽपि न विद्यन्ते । एतद्विषये मलव्हे. सूचितं यत् "सप्तदश गाथाः' पूर्व षष्ठगणधरे लिखिता व्याख्याताश्चेति नेह लिख्यन्ते" पृ. १२१९ । प्रस्तुतायाम् अस्या ३७८२ गाथाया वृत्तौ तु वृत्तिकारेण सूचितं यद् अस्या ३७८९ गाथातः अनन्तरम् 'सिद्धाण नमोक्कारो' [गा० ३८९५] पर्यन्ताः शताधिकत्रयोदशगाथा गणधरवक्तव्यतायां व्याख्याता इति नेह व्याख्या. यन्ते । २ घडो व अघडस्म । को। ३ षष्ठादिगणधरवकन्यतायाम् पृ० ४०८ गा० २३०५तः भारभ्य ज्ञातव्यम् । १ परतो न गती ज° को।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy