SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ७४, विशेषावश्यकभाष्ये [नि० ६७६ केनचिदुपपत्तिरुच्यते-'अग्नेरूद्धज्वलनम् वायोश्च तिर्यपवनम् अणु-मनसोस्वा (स्त्वाद्य) कर्मेभ्य(त्य)दृष्टकारिका(ता)नि" [वैशेषिकसू०पा०२सू०१४] इति । अत्रापि. अदृष्टस्य कुत इदं सामर्थ्य येनैतानि करोति ? अथ ततोऽन्यत् कारणम् , तत्राप्येवमेवेत्यनवस्था । अवश्यं च पर्यन्ते स्वभाव एव शरणं नान्यत् किञ्चिदिति वरमयमेव अभ्युपगन्तुम् किमुत्तरोत्तरक्लेशेन ? इति सर्वत्र तुल्योपालम्भता ॥३७५८॥ __ अत इयं गाथा - जं चेह जेण किरिया कारणमन्भुवगतं तहि वे सो। तुल्लोवालंभो चिय जति ण सभावो सरणमेको ॥३७५९।। जं चेह जेण इत्यादिर्गतार्था ॥३७५९॥ __ अपि च तस्य निष्क्रियस्यापि गमनकारणानि बहून्युच्यन्तेअवि अ असंगत्तणतो बन्धच्छेदपरिणामभावातो। पुचप्पयोगतो विय तस्स गती तत्थ दिहंता ॥३७६०॥ लाउअ एरण्डफले अग्गी धूमे उसू धणुविमुक्के । गतिपुचपयोगेणं एवं सिद्धाण वि गती तु ॥३७६१॥ जप मिल्लेवाऽवगमादलार्बुणोऽवस्समेव गइभावो । उद्धं च णियमतो णण्णधा, ण वा जलतलादुद्धं ॥३७६२॥ - अवि अ असंगत्तणतो। लाउअ एरण्डफले । जध मिल्लेवाऽवगमा० इत्यादि । कर्मविमुक्तौः जीवो ऊर्ध्वमेव नियमाद् गमिष्यति न च लोकान्तपरतः, असंगतत्वात् , अष्टमृत्तिकालेपलिताधोनिमग्नक्रियापनौतमृत्तिकालेपजलतलमर्यादोर्ध्वगा. मितथाविधालावुवत् ॥३७६०-६२॥ तध कम्मलेवविगमे गतिभावोऽ[२४८-प्र०]वस्समेव सिद्धस्स । उद्धं च णियमतो णऽण्णधा, ण वा लोगपरतो ति ॥३७६३॥ तध कम्मलेव० इत्यादिर्गतार्था ॥३७६३॥ एरंडातिफलं जघ बन्धच्छेदेरितं दुतं जाति । तघ कम्मबंधछेदेण ईरितो जाति सिद्धो वि ॥३७६४॥ एरंडातिफलं। कर्मबन्धनच्छेदानन्तरम् ऊर्ध्व सिद्धो गमिष्यति, छिन्नबन्धनत्वात् , एरण्डादितद्विधफलपत् ॥३७६४॥ १ वैशेषिकसूत्रपाठे तु 'मनसो चाद्यम्' इति पाठः । २ वेह को हे। ३ एसो हे, ऽपेसो को। १ जन हेत। ५ च्चिय हे त । ६ भयं शब्दः बकारयुक्तोऽपि उपलभ्यते । पणच्छेयणेरि को हे त।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy