SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ७३८ विशेषावश्यकभाष्ये [नि० ६७६एवं भव्युच्छेतो कोडागारस्स वाऽवचयतो ति । तं गाणंतत्तणतोऽणागतकालंबराणं व ॥३७०१॥ एवं भव्वुच्छेतो इत्यादि । नोच्छेत्स्यते(न्ते) भव्याः, अनन्तत्वात् , अनागतसमयराशी(शि)वत् , आकाशश्रेणीप्रदेशश्रेणिवत् ॥३७०१॥ जं चातीताणागतकाला तुल्ला जतो ये संसिद्धा । एक्को अणंतभागो भव्वाणमतीतकालेणं ॥३७०२॥ एस्सेण तत्तियो च्चिय सिज्झेज्जा तो वि सव्वभव्वाणं । ण समुच्छेतो जुत्तो जिणागमातो य सद्धेयं ॥३७०३॥ जं चातीताणागत• इत्यादि । सर्वेणाप्यनागतकालेन सर्वभव्यानाम् अनन्त भाग एव अपहरिष्यते, अनन्तसंख्यातीतं(त)समयराशितुल्यत्वात् , अतीतसमयराशिनेव । "अतीताद्धाऽनागताद्धा च तुल्ये द्वे अपि"[ ] इति वचनम् । अनन्तसंख्यापदान्त - वित्वात् अनन्तानि ह्यनन्तकस्य स्था[ना]नि, तत्र यद्यप्यतीतसमयराशिरनन्तस्तथापि तस्य प्रतिविशिष्टमेवानन्तसंख्यापदं निरूपितम् , सर्वसिद्धराशेरनन्तस्यासंख्येयगुणं यत् स्थानं तदप्यनन्तमेव । अनागतसमयास्तु सिद्धराशेरनन्तगुणाः तथाप्यन्ता एवेत्यनन्तसंख्यया तुल्ये अपि अतीतानागताद्धे कस्मात् सर्वसमुच्छेदो भाव्य(भव्या)नामयुक्तः प्रतिपत्तुम् , भगवदहत्प्रणीतागमाच्च जयन्तीप्रश्नसूत्रेऽभिहितत्वात् । “भैवियविरहिएणं लोए भविस्सति" भगवानाह-"णो तिणटे समटे व्याख्याप्रज्ञप्तिसूत्र शतक १२, उद्दे० २] अतो भगवद्वचनादेवैतच्छूद्धेयम् । उपपत्तिरपि च भगवतैव व्याकृतेति प्रमाणीभवति । अनागताद्धासमयः(याः) आकाशश्रेणीप्रदेशाश्च अनन्तत्वान्नोच्छिद्यते(न्ते)॥३७०२-३॥ यत् पुनरिदं केनापि मन्दप्रज्ञेन चोद्यतेभन्वा विण सिज्झिस्सन्ति केयि कालेण ज[२४४-०]इ वि सम्वेणं । एवं ते वि अभव्वा को व विसेसो भवे तेसि ? ॥३७०४॥ १ व्याख्याप्रज्ञप्तिसूत्रे जयन्तीप्रश्ने ईदृशः मूलसूत्रपाठः-सम्वे विणं भंते । भवसिद्धिया जीवा सिज्झिस्संति ! हंता, जयंती! सम्वे विणं भवसिद्धिया जीवा सिज्झिस्संति । जइ भंते! सम्वे भवसिद्धिया जीवा सिज्झिस्संति तम्हा णं भवसिद्धियविरहिए लोए भविस्सइ ? णो तिण? समद्वेव्याख्याप्रज्ञप्तिसूत्र शतक १२ उद्देशक २ । २ वा. को। ३ य सि सिद्धो को मु.वृक्ष पृ०८७२ गा. ३७२३ ३ ण य ती० को मु.वृ०पृ०८७२ ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy