SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ७३० विशेषावश्यकभाष्ये [नि० ६७६ निश्चलावस्थानं तस्य प्ररूप्यत इति । ॥ ३६६८॥ अथवा 'अविद्यमानध्यानार्थत्वम्' असिद्धो हेतुः, यत एवं परिभाषासुदढप्पयत्तवावारणं णिरोधो व विज्जमाणाणं । झाणं करणाण मंत ण तु चित्तणिरोधमेत्ता यं ॥३६६९॥ सुदढप्पयत्तवावारणं इत्यादि । यतः सुदृढप्रयत्नव्यापारणं ध्यानमुच्यते, विद्यमानानां वा योगानां निरोधो ध्यानमिति । स चैवंप्रकारो ध्यानार्थोऽस्ति इत्यसिद्धो हेतुः । चित्तनिरोधमात्रं ध्यानार्थ एव न भवति, अनेकार्थत्वाद्धातूनाम् । एवमपि जिनस्य ध्यान न सम्भवत्येव, अभूतमनो-वाग्योगत्वात् , एकेन्द्रियस्येव । उच्यते, एवंविषयं सिद्धसाधनमेव ॥ ३६६९ ॥ यतःहोज ण मणोमयं वायियं वै शाणं जिणस्स तदभावे । कायणिरोधपयत्तस्स भावमिह को णिवारेति ? ॥३६७०॥ होज्ज ण मणोमयमित्यादि । यदि नाम निरोद्धव्याभावात् तन्निरोधात्मक ध्यानं नास्तीति, उच्यते, ततो मनसो वाचश्च अम(स)त्वाद् वि(नि)रोधात्मकं ध्यानं मा भूदिति सिद्धसाधनम् । कायनिरोधप्रयत्नजं तु काययोगसम्भव [इत्यस्य ध्यान केन निवार्यते ? उपय(प)त्यभावात् अभूतकाययोगत्वादित्यसिद्धत्वं भवति, दृष्टान्तस्य चाभावाद्धर्म्यसिद्धिदृष्टान्तः ।। ३६७० ।। अपि च त्वमतेनजति छतुमत्यस्स मणौगिरोधमेत्तप्पयत्त शाणं । किष कायजोगरोधप्पयत्तनं होति ण जिणस्स ॥३६७१॥ • जति छतुमत्थस्स इत्यादि । यदि छन्मस्थस्य त्वया मनोनिरोधाद् ध्यानमिष्यते, केवलिनोऽपि कायनिरोधात्मकं ध्यानं भवतु, निरोधात्मकत्वात् , छमस्थमनोनिरोधध्यानवत् ॥ ३६७१॥ अथ कदाचिच्चोदकःआहाऽभावे मणसो छतुमत्थस्सेव तं ण झाणं से। अघ तदभावे वि मतं झाणं तो किण्ण सुत्तस्स ॥३६७२॥ त। २ च को है। ३ 'तस त । १ होज मणो' इति । प्रतौ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy