SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नि० ६७६ ] वस्तुद्वारम् । ण किलम्मति जो तवसा सो तवसिद्धो दृढप्पहारि व्व । दारं । सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो ॥ ३६२६॥ ण किलम्मति जो तवसा इत्यादि । ने कम्पते महताऽपि तपश्चरणेन स सिद्धः, अग्लानित्वात् दृढप्रहारिवत् । यस्य सर्वकर्मा : ( कर्माणि) क्षीणा : (क्षीणानि भवन्ति स कर्मक्षयसिद्धः भावसिद्धश्च, सितध्वंसित्वात् । सितम् - कर्माष्टविधम्-बद्धमित्यर्थः, तद् ध्वंसयितुं शीलमस्येति सितध्वंसी सिद्धः परिनिष्ठितकर्मत्वाद्वा समुद्घातानन्तरकृतयोगनिरोधशैलेशीप्राप्त पञ्चह्नस्वाक्षरका उलब्ध सिद्धस्वरूपवत् ॥३६२६॥ कथं पुनः सितध्वंसिद्धं ( त्वं ) पक्षधर्म इति ? कथं वा दृष्टान्तसिद्धिरिति : तन्निरूपणाय गाथाप्रपञ्चः - दीहकालरयं जं-तु-कम्मं से सितमद्वधा । सितं ते ति सिद्धस्स सिद्धत्तमुपजायति ॥ ६७३॥३६२७॥ ऊण वेतणिज्जं अतिबहुअं आउअं च अंतिथोवं । गंतूण समुग्धातं खवेति कम्मं णिरवसेसं ॥ ६७४ || ३६२८॥ दंड कवाडे मन्यन्तरे य साहरणता सरीरत्थे । भासा जोग णिरोधे सेलेसी सिज्झणा चेव ॥६७५॥३६२९॥ ज उल्ला सादीया आसुं 'सुक्खति विरल्लिता संती | त कम्मल असम वच्चन्ति जिणा समुग्धातं ||६७६ || ३६३०|| दीहकालरयं जं-तु-कम्ममित्यादि गाथाचतुष्टयम् ॥३६२७-३०॥ तस्य व्याख्यानगाथा -- संताणतो अणाती दीहो द्वितिकाल एव बंधातो । जीवाणुरंजणातो रयो त्ति जोगो चि मुहुमो वा ॥३६३१॥ ७१९ संताणतो अणातीत्यादि । सन्तानतोऽनादिर्बन्ध इति कृत्वा दीर्घः बन्धकालोऽस्येति दोर्घकालम्, जीवानुरञ्जनाद् रजः कर्मैवोच्यते । दीर्घकालं च तद् रजश्च तदिति दीर्घकालरजः । अथवा रयो वेगोऽनुभवः फलम्, दीर्घकालो रयोऽस्येति १ "न क्लामति न कलमं गच्छति" - हरिभ० वृ० पृ० न क्लमं गच्छति ” - मलय० वृ० पृ०५३४गा०९५२ । २ ३ खवंति दी हा । ४ साहृणया हे, साहारणा हा म । ६ सुक्क को हे दी हा म त । त ४३८ गा० ९५९ । “न क्लाम्यतिथोवागं को हे त दी हा म । संहर म । ५ साडीया को है दी
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy