SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [ नि० ६६१ मुच्छाऽणुरंजणमित्यादि । अथवा सर्वव्यापिलक्षणं मूर्च्छानुरञ्जनं यत्र स रागः । यत्र पर संदूषणं सदोष [द्वेषः ] इति शब्दनयस्यैवं भजना । इतरे शब्दनयव्यतिरिक्ताः एकान्तग्राहेण एकैकस्मिन् मितमेव पक्षं प्रतिपद्यन्ते 'रागम् द्वेषं च' । न भजनां प्रतिपद्यते (ते) । राग-द्वेषद्वारे व्याख्याते || ३५२४|| अथ कषायद्वारविवरणम् - कम्मं स भवो वा समायो सिं जतो कसाया तो । कसमाययंति व जतो गमयंति कसं कसाय त्ति ।। ३५२५ ॥ कम्मं कसं भवो वा इत्यादि । कषतीति कषः - कर्माणि भवो वा । कषम् आयो येषां ते कषायाः । कषमाययन्ति चेति – गमनीयं ति ( गमयन्ति ) इत्यर्थःकर्मोपपदे 'अ' प्रत्ययस्ततः कषायाः || ३५२५ ॥ आयो ' व उवादाणं तेण कसाया जतो कसस्साऽऽया । जीवपरिणामरूवा जेण तु णामातिणियमोऽयं ॥ ३५२६ ॥ आयो व उवादाणं । अयनमायः उपादानम् कषस्य आयाः कषायाःसरूपैकशेषवद् बहुवचनम् - कषायाः ॥३५२६॥ ते जीवपरिणामा इति नामाद्यष्टधा प्ररूपणम् - ६९८ णामं ठवणा दविए उप्पत्ती पच्चए य आदेसे । रस भाव कसा वि य परूवणा तेसिमा होति ॥ ३५२७॥ णामं ठवणा दविए इत्यादि । नाम - स्थापने पूर्ववत् ॥ ३५२७॥ दुविधो दन्कसाथ कम्मदव्वे य णो य कम्मम्मि । कम्मtorsarat चतुविधा पोग्गलाऽणुदिता ॥ ३५२८॥ [२३२ - प्र० ] सज्जकसायादीयो णोकम्मद्दव्वतो कसायोऽयं । दारं । खेत्ताति समुप्पत्ती जत्तो पभवो कसायाणं ।। ३५२९ ॥ दुविधो दव्वकसायो । द्रव्यतः कषायः आगमतः नोआगमत च । पूर्ववद्भावना । उत्पत्तिकषायाः क्षेत्रादिभ्यो येभ्यः प्रभवन्ति कषायाः तत् कषायनिमितम् ॥३५२८-२९॥ १ कस को हे। "स्वम् उपगतं स्वावलम्बनं च कषति इति कषायः इति व्युत्पत्तेः कर्तृ साधनः कषायः” । कसायपाहुडे जयधवलाटीकायाम् पृ० ३१९ । २ आउ है । ३ भत्र चूर्णि सहित कसायपाहुडगतं " कसाओ ताव णिक्खिवियन्वो णाम कसाओ, टवणकसाभो, दव्वकसाओ, पच्चयकसाओ" इत्यादि सूत्रं तुलनीयम् - मुद्रिते चूर्णिसहित कक्षायपाहुडे पृ० २० सू० ३९ । सो त ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy