SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नि० ६५९) वस्तुद्वार। ६८७ अथवाभेतोवयारतो वा वसति णाणादयो गुणा जत्थ । तं वत्थुमसाधारणगुणालयो पंचजातीयं ॥३४७१॥ भेतोवयारतो वा इत्यादि । गुण-गुणिभेदं कृत्वा-परस्परोपचारं कृत्वाव्युत्पत्तिः क्रियते–वसन्त्यस्मिन् गुणा इति औणादिकः(के) वसः 'अस्तुन्' प्रत्यये वस्तु, तच्च अहंदादि ॥३४७१॥ आदिग्रहणसूचितानि निर्दिश्यते(न्ते -- ते' अरहंता सिद्धा आयरिओज्झायसाधवो णेया । जे गुणमयभावातो गुण व्व पुज्जा गुणत्थीणं ॥३४७२॥ ते अरहंता इत्यादि । एते अर्हसिद्धाचार्योपाध्यायसाधवः पूज्याः, ज्ञानादिगुणात्मकत्वात् , ज्ञानादिगुणा इव ॥३४७२॥ मोक्खत्थिणो व्व जं मोक्खहेतवो दंसणातितिदेयं वे । तो तेऽभिवन्दणिज्जा जति व मती हेतवो किध ते? ॥३४७३।। मोक्खत्थिणो व्व इत्यादि । मोक्षार्थिनो वा पुरुषस्य तेऽभिवन्दनीयाः, मोक्षहेतुल्वात्, सम्यगदर्शन-ज्ञान-चारित्रत्रयवत् ॥३४७३॥ ___ यदि वा आशङ्का-कथमेते मोक्षहेतवः ? इत्यसिद्धत्वं मन्येथाः तत्प्रसाधनार्थमिदम् - मग्गे अविष्पणासो आयारे विणयता सहायत्त। पंचविधणमोक्कारं करेमि एतेहि हेतूहि ॥६५९॥३४७४॥ दारगाधा । मग्गोवदेसणातो अरहंता हेतवो हि मोक्खस्स । तब्भावे भावातो तदभावेऽभावतो तस्स ॥३४७५॥ मग्गे अविप्पणासो आयारे विणयता सहायत्त । मोक्षहेतुरर्हन् , मार्गहेतुत्वात् , मार्गात्मकत्वात् , दर्शनादित्रयवत् । मार्गहेतुरर्हन् , मार्गोपदेशकत्वात् , तद्भावे मोक्षसद्भावात्, श्रुतज्ञानवत् । एवंप्रकाराणि यथाक्रमेण पञ्चभिरमीभिहतुभिः पश्च प्रमाणानि-तद्यथा-मोक्षहेतुः सिद्धाः, अविप्रणाशात्मकत्वात् , दर्शनादित्रयवत् । तथा मोक्षहेतु[राचार्याः, आचा]रात्मकत्वात् आचारप्रख्यापनाद् दर्शनादिवत् । तथा मोक्ष १त को मूलमुद्रणे पृ० ८२८ । २ °य सिंहे। ३ व को हे। ४ तिदय-त्रितयम् । 'तियगं त। ५ च जे को त । ६ 'गो को हेम।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy