SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ६८५ नि० ६५८] प्ररूपणाद्वारम् । तप्परिणत एव जधा जीवो'ऽवधितोऽधवा तथा भुज्जो । तप्परिणतो स एव हि णिज्जवणाए मतोऽणण्णो ॥३४६३॥ तप्परिणत एव जधा। तथोपपत्या तत्परिणतो जीव एव नाजीव इति अनन्यत्वप्रदर्शि]नं द्रव्य-पर्याययोरिति निर्यापणा पूर्वस्मादर्थप्रदर्शनाद् भिद्यते ॥३४६३॥ । अथवा अन्यथा निर्यापना, वस्तूनां चतुर्द्धा च(प्र)विभागात् । नमोविषयस्य प्रकृत्यादिचतुष्टयस्य कः कथमिति ? तद्यथा पयतीय अगारेण य णोकारोभयणिसेधतो औवि । इह चिंतिज्जति भुज्जो को होज्ज तो णमोकारो ॥३४६४॥ पयतीय अगारेण इत्यादि । प्रकृतिः स्वभावः शुद्धता ना(न)म इति । स एव ना सम्बन्धात् अकारेण सह निमः । तथा स एव 'नो'शब्दोपपदः देश-सर्वप्रतिषेधत्वात् नोनमः। स एव उभयनिषेधसमाश्रयात् नोअनमः । इति चतुष्टयमेतत्, अन्यस्य पञ्चमस्याभावात् । तत्र यथाक्रमेण निश्चयगमनं निर्यापना ॥३४६४॥ पयइ ति णमोकारो जीवो तप्परिणतो स चाभिहितो । अणमोकारो परिणतिरहितो तल्लद्धिरहितो वा ॥३४६५॥ पयइ ति णमोकारो इत्यादि । प्रकृतिरिति नमः । स च जीवस्तत्परिणत इति भावितमेव, उपयोगानन्यत्वात् । अनम इति तत्प्रतिषेधात् तत्परिणतिरहितो जीवः तल्लब्धिरहितो वा ॥३४६५|| णोपुवो तप्परिणतिदेसो देसपडिसेधपक्खम्मि । पुणरणमोकारो च्चिय सो सव्वणिसेधपक्खम्मि ॥३४६६।। ___णोपुन्यो । 'नो'शब्दः पूर्वमस्योपपदमिति नोपूर्वः-'नोनमः' इति देशनिषेधपक्षे तत्परिणत जीवदेशे नोनम उच्यते । स एव सर्वनिषेधपक्षे नोशब्दस्य नना तुल्यार्थत्वात् नोनमः अनम एव-तत्परिणामरहितजीव इत्यर्थः ॥३४६६॥ णोअणमोकारो पुण दुणिसेधप्पयतिगमगभावातो। होति णमोकारो च्चिय देसणिसेधम्मि तद्देसो ॥३४६७॥ नोअणमोकारो पुण । 'नोअनमः' इति 'नो'शब्दो देशनिषेधे सर्वनिषेधे वा स्यात् । यदि सर्वनिषेधे ततो "दौ प्रतिषेधावेकत्र निपतितौ प्रकृतिमाहतुः" [ ] १वो अवहिभो वा हे। अवधितो-"भवतः-हे. पृ. ११५३ गा. २९३३॥ २ "णे" २१३१८८। इत्यनेम सिद्धहेमव्याकरणसूत्रेण विकल्पेन 'ण'विधानात् निर्यापना। ३ वावि को हे त । ४ गय को हे त ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy