SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६१ द्वितीयो गुच्छक स्फुरति दुराशा सौदामिनीदामवारे, उद्यति मोहमिहिकाविताने, गर्जति गर्वबलाहरुप्रताने, मूर्छति लोभकेकिकेका फलफले, तानद् विषमभन्द वानलतापप्रशमनस्य क. प्रयत्नः का शैली कि विधानमिति यथायथ सम्यड् निवेदितवान् रामभद्रो मुनिवृन्दारकाणाममीषा विशामित्रपुरस्मराणा पुरस्ताद् विवदिपुस्तूष्णीमासावन || १६२॥ श्रहहेति । अहहेत्युङ्क्ते । जीवित जीवनमेव पल्लवाग्रलग्नपानीयप्रपन्नियह, तस्मिन् लुलति दोलायमाने सति । एवमग्रे ऽपि योजनीयम् । तत्र - पवमान प्रभञ्जन । वार समुदाय । निवहावसरौ वारौ - इत्यमर । मिहिका प्रालेयम् । की मयूर | तावदिति वाक्यालकारे । विषम उच्चावच । प्रयत्न प्रकृष्टो यत्न । शैलीपरिभाषाशैलीसकेतसमयकाराश्चेति त्रिकाण्डशेष | विधान विधि | मुनि वृन्दारकाणामिति 'वृन्दारकनागकुञ्जरै पूज्यमानम्' ( पा० सू० २१११६२ ) इति समास । विविदिषु वेत्त मिच्छु | आसाबभूव ॥ १६२॥ अत्रान्तरे भास्वत्प्रकाशावेशविकसन्मुखी कण्टकितावयवनाला स्फुरदामोदरससभृता सरोजिनीव, पिमलनिचारणापास्तसमस्तभनवेदना मुहूर्त ममृतपूर प्लावितेन प्रमेयावधान निष्यन्दा श्रवणनिनिष्टेत रेन्द्रियग्रामेन, जननीरसा शिशुतनुरिव परमार्थपरायणा कविवक्लिरिन, रामचित्तापि विरामचित्ता सगता समस्ता जनता जहर्ष ॥ १६३ ॥ " अत्रान्तर इति । भास्वान् सूर्य प्रकाशश्च । कण्टको रोम आमोद आनन्द सौरभ च । इवेत्युत्प्रेक्षायाम् । निष्पन्दो निश्चल । श्रवणनिविष्टेतरेद्रियग्रामा श्रवणैकपरायणा । जने लोके नीरसा । जनन्या रसो यस्या सा । परलोक वैरिजन ब्रह्मादिलोकान्तर च । मुक्ता जीवन्मुक्ता मौक्ति कानि च । परमार्थ तत्त्वज्ञान वान्यलक्ष्यव्यङ्ग चतात्पर्यात्मा च । विरोधपरिहारे विराम उपराम । जहर्ष मुमुदे || १६३ ॥ | तदनु ससाधुवादसला देवलोकविसृष्टा, सुरतरुकुसुमकोशस्ररन्मधुविन्दुकरम्बिता, अनुचलल्लोल लोलुभलोलम्वमण्डल गुञ्जिता, प्रसृमर मधु
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy