SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ महामहोपाध्यायपण्डित श्री दुगाप्रसाद द्विवेद विरचितम् दशकण्ठवधम् नाम रामचरितम् wwwwwwmm तदोपदार्थस्य वरेण्यमेतद् देवस्य भर्गः सवितुः प्रधीमहि । ब्रह्मादिरूपत्रितयोपसहृतियों नो धियः कर्मभुमि प्रचोदयात् || साधुशुद्धि: । को मत्स्यादि निषेवितु निविशते नानावतारान्तरे को वा न्यूनतयावधारितमहस्याश्वाममायास्यति । शृङ्गारोदयदीपितोऽपि चरमे नालम्बते गौरव चेतः केवलमेकमेन मनुते श्रीरामभद्र हरिम् ||१|| दशकण्ठध नाम चरितं रामवर्मणः 1 यत्र विन्यस्यते साधुशुद्धिर्लाभाय शर्मणः || २ || एतदुच्छृङ्खल ब्रह्मन् ! मनश्चेद् रावणायते । तदानीमिन्द्रियग्रामो दशकण्ठायते ध्रुवम् ||३|| दडान्वयक्रमेणात्र तथार्थान् प्रारभामहे । यथा न सज्जतेऽहन्ता ससार कफले महे ॥ ४ ॥ इहामुत्रानुरक्ताना किमन्यद् वासनावहम् । उभयत्र रक्तार्ना किमन्यद् वासनापहम् ||५|| अथ दशकण्ठवधाख्यरामचरित प्रारिप्सु - 'मङ्गलाचरण शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति' सा० द० ५१ ) इति प्रमाणयन् सच्चिदानन्दलक्षण परमात्मान परामृशति
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy