SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७६ दशकण्ठवधम् कायेति । बडिश मत्स्यवेवनकण्टक , तत्रत्या पिण्डिका ॥४॥ मुख गुहा स्तनौ गुल्मौ नितम्बो वालुकोच्चयः। नारी मरुस्थली यत्र म्रियन्ते कामुकामगाः ॥६५॥ ॥ इति स्त्रीजुगुप्सा ॥ मुखमिति । अहो । विषयरसपानाज् ज्ञानरसपानस्येयती भिदा इति तात्पर्यम् ।।६।। ॥ इति स्त्रीजुगुप्सा ॥ ( ११ ) अपर्याप्त हि बालत्वं बलात्पिबति यौवनम् । यौवन च जरा पश्चादहो ! कर्कशता मिथः ॥६६॥ अपर्याप्तमिति । पिबति असति । अहो । बाल्य तारुण्य वाईकानामवस्थाविशेषाणा परस्पर कार्कश्यम् ॥६६॥ अनायासकदर्थिन्या जरया जीर्णता गते । सपत्न्येवाहता योपिन्मतिः क्वापि पलायते ॥१७॥ अनायासेति । अन्यावस्था तु आयासेन कर्थिनी। इय जरा तावदनायासेनेति । कदर्थनम् श्रात्मन्यवज्ञा । उपासकाना त्वेव न भवतीत्यपि द्रष्टव्यम् । अाहता अभिभूता ॥१७॥ शीर्णाया तनुवल्ला गतमिन्द्रियगुच्छकैः । चित्रमाशारसा तृष्णा भावानभि युगायते ॥६८|| शीर्णायामिति । गतमिति भावे क्त । भावानिति-'अभिरभागे' (पा० सू० ११४६१) इति कर्मप्रवचनीयसज्ञाया-'कर्मप्रवचनीययुक्त द्वितीया' (पा० सू० २।३।८) इति द्वितीया । युवायते-युवतिरिवाचरतीति क्यड् ॥१८॥ जाग्रज्जरासुधादीप्त वपुरन्तःपुरान्तरम् । अशक्तिरार्तिरापच्च सुखमध्यासतेऽङ्गनाः ॥६६॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy