SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्लोकाश श्रकृत चानुभूतच अक्लेशवत्त्या अकारण कारणता गाव परमाम्भोवौ अङ्ग भगवन !! वमिष्ठ || | श्रचेत्यचित्स्वरूपात्मा अथ कथाप्रसङ्ग श्रथ भगवन | जीव मुक्तस्थिति अथ तथाभूताया अथ विद्याविनयसम्पन्नो अ वोऽयमतुरे प्र तरेण क्रियामस्य अतर्भाति बहिष्ठोऽपि यस्त्वा चेतयति अन्य सिद्धविरुद्धादि अनल्पकल्पनातल्पे अनायासकदर्थया अनावर्जितचित्ताऽपि श्रनिला-दोलनादधूत अनुभूतेर्वेदनस्य अनुरक्ताङ्गनालोल अपर्याप्त हि बालत्व अपि पौरुषमादेय सौग ध्यतरङ्गिताभि माकाशभूतादि अयि रघुघुर धर । यस देव इत्यव यशकुसमा सर्वे अलम त मायैव परिशिष्टम् श्लोकानुक्रमणिका * ४१०६ ४६३ ३१.२ ३ १८ ३५ ४१७ १८ २१ ३१ २ १२ २१३० २ ११५ ४ १०४ ३ ६६ ३ १२८ २५३ २६७ २६४ २११८ ३ १४१ २१२७ २६६ ३-११६ १२१ ४ ४५ २१८ ४५८ श्लोकाश अव्युत्प मना अवलोक्य दूरादव अव पूवापरयो अवान निपाताय प्राप्य परमोच्छाय प्रविद्या ससतिब धो २२७ २५६ विद्यत्र ह्यन तैषा अविश्वा नमना शक्तिरापत्तपाप अश्रा तजलसमगा अशुभषु समाविष्ट अशू यमिव अशषवासना अस्ति स्वस्तिमान अस्य विश्वम्भरा अस्योडडामरचेष्टस्य असत्य सत्यसङ्काश असदेव सत्कार अहङ्कारेऽम्बुदशान्त अहमित्यस्ति अहह । किमेव 1 अहह लुलति अहो | कृ 1 अहो | प्रतिपद अत्रा तरे दशमुखन अत्रा तरे भास्वत्प्रकाशा प्रज्ञानघनमङ्काशा आकाश एव परमे आकाशे च यथा * श्राद्योऽङ्को गुच्छकसख्यामपरश्च श्लोकसरया सूचयति । श्रा * ३७१ २१६ ३ १२६ २५४ ५७२ ४ १२ ३ १७ २४१ २७८ २६२ ३ ५३ ४ ७६ २५ ११८ २ ११२ २२११ २८६ ४१०२ २४८ २४६ २-१४ २१६२ २४७ २८७ १ ५२ २ १६३ २८ ४- ११० ४-६०
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy