SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११४ दशकण्ठव वम् या विचारविकासिन्यो मतयो गतयो विदाम् । अप्सु तुम्ब्य इनापत्सु न ता मजन्ति वाहिताः ॥१०॥ या विचारेति । गतय अवगमा । वाहिता आश्रिता ॥१००।। मूढमानसरूढानामवाप्य पटुरोधिनाम् । अविचारकरञ्जाना मञ्जयों वेधसूचिकाः ॥१०१।। मूढमानसेति । अविचार एव समन्ताद् व्यथकत्वेन करञ्जा । मञ्जर्यो वल्लर्य । वेधसूचिका वेधनसूच्य ॥१०१।। कजलक्षोदमलिना मदिरामदधमिणी । अविचारमयी निद्रा सुज्ञा स्वप्न न सर्पति ॥१०२।। कजलेति । स्पष्टम् ॥१०२॥ रामैष केलीभान सुविचारकृषेः फलम् । यत्र निष्कामतोदेति शीताशामिव शीतता ॥१०३॥ रामेति । निष्कामता वासनाराहित्यम् ॥१०३॥ उपेक्षते गत वस्तु सप्राप्तमनुवर्तते । न क्षुब्धो वा न चाक्षुब्धः प्राज्ञ पूर्ण इवार्णवः ॥१०४॥ उपेक्षत इति । एवलक्षणक स्थितप्रज्ञो भवतीति भाव ॥१०४॥ कोऽह कथमय दोषः ससार इति सततम् । यथाशास्त्र परामर्शो विचार इति कीर्त्यते ॥१०॥ ॥ इति द्वितीयो द्वारपालो पिचारः॥ कोऽहमित्ति । प्रकृतोपयुक्त विचारलक्षणमेतत् ।।१०।। ।। इति द्वितीयो द्वारपालो विचार ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy