SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ११० दशकण्ठवधम् तपो दान तथा तीर्थमनुपाया भवच्छिदे । इत्येव करुणाष्ट्या कलिता परमेष्ठिना ॥७६॥ सुखानबोधसदृब्वकथासारनिकस्वराम् । इमा विभाय ब्राह्मी ज्ञानशैली मनोहराम् ||७७|| (चकलकम्) तदेकाग्रेत्यादि । परमेष्ठिना परमगुरुणा ।।७४–७७।। नित्य हि साधुपर्काद् विवेकोऽय विकाशते । विवेकपादपस्येम भोगमोक्षौ फ्ले स्मृतौ ॥७८॥ नित्यमिति । स्पष्टम् | विवेक एव पादप तस्य फले इन भोगमोक्षौ ||७|| मोक्षद्वारे द्वारपालाचारी दर्शिता इमे । शमो विचारः सतोषश्चतुर्थः साधुसङ्गमः ॥७६॥ मोक्षद्वारेति । प्रतिपत्तिसौकर्यार्थं मोक्षाख्यद्वारे चतुरो द्वारपालान् व्यप दिशति ॥७६॥ एते सेव्याः प्रयत्नेन चत्वारोऽपि सुमेधसा | यो द्वौ वा तथैोऽपि सेपितो निवृति दिशेत् ||८०|| ॥ इति ज्ञानावतरणिका | एत इति । एतेषु परस्परानुप्रविष्टरहस्यार्थेषु चतुर्षु एकोऽपि यथायोग निषेवितो परार्थसग्राहक परिणमतीत्याशय || ८० ॥ ॥ इति ज्ञानावतरणिका ।। अथ प्रपञ्चिताया ज्ञानशैल्या प्रथम शमारय द्वारपाल पञ्चदशभिर्निरूपयतिएता दृष्टिमवष्टभ्य दृष्टात्मानः सुबुद्धयः । उदिता इन सारे विचरन्ति गतव्यथाः ॥ ८१ ॥ एतामिति । एता जागतीं सृष्टिदृष्टिम् । अवष्टभ्य विलाप्य । दृष्टात्मान प्रत्यक्षीकृतात्मस्वरूपा । श्रतएव सुबुद्धय । ससारे ससरणशीलेऽपि । गतव्यथा
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy