SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०० दशकण्ठवधम यत्नद्भिदाभ्यासः प्रजोत्साहसमन्वितैः । गिरयोsपि निगीर्यन्ते व प्राक्पौरुषे कथा ||२६|| यत्नवदिति । दृश्यवारणार्थमेव उत्साहप्रयत्नाभ्यासप्रभृतिलक्षण पौरुष प्रपञ्चयतीत्यर्थ ||२६|| पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यभास्वराम् । कचित् प्राणिविशेषो हि विन्दति स्म महेन्द्र ताम् ||२७| ॥ इति पौरुषम् ॥ पौरुषेणेति । अहो | तदिद पौरुषम् इयद् वर्ण्यते यत्प्रभावेण इन्द्रशब्दार्थोऽपि महेन्द्रतायोगी । मीमासाया तु इन्द्रमहेन्द्रशब्दौ भिन्नप्रवृत्तिनिमित्तौ स्फुटावेव ||२७|| ॥ इति पौरुषम् ॥ ( ३ ) प्रवृत्तिरेव प्रथम यथान्याय प्रर्तिनाम् । प्रमेव वर्णभेदाना साधनी सर्वकर्मणाम् ||२८|| प्रवृत्तीति । न्याय मर्यादामनतिक्रम्य प्रवर्तिना मनोवाक्कायै व्यवहरणशीलानाम् । वर्णभेदाना शुक्लनीलपीतादिवर्णभेदाना प्रभैव सावनी तद्वत् । 'तस्माच्छास्त्र प्रमाण ते कार्याकार्यव्यवस्थितौ' ( १६।२४ ) इति भगवद्गीते ||२८|| मनसा साध्यते यच्च यथान्याय न कर्मणा । तदुन्मत्तक्रियाकल्प चेष्टन नार्थसाधनम् ||२६|| मनसेति । उभाभ्यामेव साधनीयमित्यर्थ ||२६| पर पौरुषमाश्रित्य दन्तैर्दन्तान् विचूर्णयन् । शुभाशुभयुक्त प्राक्तनं पौरुष जयेत् ||३०||
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy