SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दशकण्ठवधम् तदन्तरिति । तदन्त वासनाभ्यन्तरे । कदलीदलस्य पीठानि आधारभूता कदलीत्वच तद्वत् ॥१५॥ न भूम्यादिमहाभूतश्लेषा न च जगत्क्रमा' । अहो । मृताना तत्रापि तथाप्येषा जगभ्रमाः ॥१६॥ न भूम्यादीति । तत्रातिसक्तियोगेनेति पूर्वार्धस्यैवाय प्रपञ्चो लोकानास्था प्रयोजक ॥१६॥ अविद्यैव ह्यनन्तैषा नानाप्रसरशालिनी । जडाना निम्नगा दीर्घा सर्गकल्लोलमालिनी ॥१७॥ अविद्योति । 'अनित्याशुचिदु खानात्मसु नित्यशुचिसुखात्मरयातिरविद्या' (२।५) इति सूत्रिता अविद्या । तत्र दृष्टान्त -जडानामिति । जडाना मूढाना वारीणा चेति श्लिष्टम् ॥१७॥ अगाधे परमाम्भोधौ रामैताः सृष्टिवीचयः । भूयो भूयोऽनुवर्तन्ते पूर्णेन्दागिन चन्द्रिकाः ॥१८॥ अगाधेति । परमाम्भोधौ अपरिच्छिनात्मनि-इत्यर्थ ॥१८॥ आश्वस्तान्तःकरणो ध्वस्तविकल्पः स्वरूपसारमयः । परमशमामृतसुहितो विकसति विद्वान्निरावरणः ॥१६॥ ॥ इति भूयोभूयः सर्गः॥ आश्वस्तेति । आधिकारिकादिभोगवशेन शरीरवानप्यशरीरी जीवन्मुक्त इति तात्पर्यम् ॥१॥ ॥ इति भूयोभूय सर्ग ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy