SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक विदनिति । द्विजाग्र यो ब्राह्मण । बाहुज मा क्षत्रिय । जनको सीरध्वजो विदेह यत्सबन्धात् भगवती सीता जानकी वैदेहीति व्यपदिश्यते । वणिग् वैश्य । तुलाधारकथा महाभारते (१२।२६०।८) इति । शूद्र पादज न तु वर्मध्वजव्याख्यानेन मूर्यो व्याक्तविशेष ।।१६६॥ तातश्रीसरयूप्रसादचरणस्ववृक्षसेवापरो मातृश्रीहरदेव्यपारकरुणापीयूषपूर्णान्तरः। साकेतापरभागवद्धवसतिदुर्गाप्रसादः सुधी रास्ते तेन कृतेऽत्र रामचरिते गुच्छो द्वितीयो गतः ॥१६७॥ ॥ इति श्रीमति रामचरिते नासिष्ठनिर्यासे वैराग्यप्रकरण नाम प्रथमो गुच्छकः । आदितो द्वितीयः ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy