SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ ९२४ सुत्तागमे [दसासुयक्खंधो ॥९५॥ से किं तं भारपञ्चोरहणया ? भारपच्चोरुहणया चउव्विहा पण्णत्ता । तंजहाअसंगहियपरिजणसंगहित्ता भवइ, सेहं आयारगोयर-संगाहित्ता भवइ, साहम्मियस्स गिलायमाणस्स अहाथामं वेयावच्चे अब्भुट्टित्ता भवइ, साहम्मियाणं अहिगरणंसि उप्पण्णंसि तत्थ अणिस्सिओवस्सिए [वसित्तो] अपक्ख[ गहिय]गाही मज्झत्थभावभूए सम्म ववहरमाणे तस्स अहिगरणस्स खमावणाए विउसमणयाए सयासमियं अब्भुद्वित्ता भवइ, कहं नु साहम्मिया अप्पसद्दा अप्पझंझा अप्पकलहा अप्पकसाया अप्पतुमंतुमा संजमबहुला संवरबहुला समाहिबहुला अप्पमत्ता संजमेणं तवसा अप्पाणं भावेमाणाणं एवं च णं विहरेजा। से तं भारपञ्चोरहणया ॥ ९६॥ एसा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपया पण्णत्ता ॥९७॥ ति-बेमि ॥ चउत्था दसा समत्ता ॥४॥ पंचमा दसा सुयं मे आउस ! तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता, कयरे खलु ते थेरेहि भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता । तंजहातेणं कालेणं तेणं समएणं वाणियगामे णयरे होत्या, एत्थं णयरवण्णओ भाणियव्यो। तस्स णं वाणियगामस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए दूइपलासए णामं उजाणे होत्था, वण्णओ। जियसत्तू राया, तस्स धारणी नामं देवी, एवं सव्वं समोसरणं भाणियव्वं जाव पुढवीसिलापट्टए सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया ॥ ९८ ॥ अजो! [६]ति समणे भगवं महावीरे समणा निग्गंथा निग्गंथीओ य आमंतित्ता एवं वयासी-"इह खलु अजो ! निग्गंथाण वा निग्गंथीण वा इरियासमियाणं भासासमियाणं एसणासमियाणं आयाणभंडमत्तनिक्खेवणासमियाणं उच्चारपासवणखेलजल्लसिंघाणपारिठावणियासमियाणं मणसमियाणं वा वा] यसमियाणं कायसमियाणं मणगुत्तीणं वायगुत्तीणं कायगुत्तीणं गुत्तिदियाणं गुत्तबंभयारीणं आयट्ठीणं आयहियाणं आयजोईणं आयपरकमाणं सुसमाहिपत्ताणं झियायमाणाणं इमाइं दस चित्तसमाहिठाणाई असमुप्पण्णपुव्वाइं समुप्पजेज्जा । तंजहा-धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पजेज्जा सव्वं धम्म जाणित्तए ॥ ९९ ॥ सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पजेजा अहातचं सुमिणं पासित्तए ॥१००॥ सण्णिजाइसरणेणं सण्णिणा(णे)णं वा से असमुप्पण्णपुग्वे समुप्पज्जेजा (पुव्वभवे) अप्पणो पोराणियं जाइं सुमरित्तए ॥ १०१॥ देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पजेजा दिवं देवि४ि दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए ॥ १०२ ॥ ओहिणाणे वा से असमुप्पन्नपुव्वे समुप्पजेजा ओहिणा लोगं जाणित्तए
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy