SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ओववाइग्रसुतं मागहा भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं मरिणमइ, तंजहा-अस्थि लोए अत्थि अलोए एवं जीवा अजीवा बंधे मोक्वे पुण्णे पावे आसवे संवरे वेयणा णिजरा अरिहंता चकवट्टी बलदेवा वासुदेवा नरगा णेरडया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिणिव्वाणं परिणिब्बुया अस्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे अत्थि कोहे माणे माया लोभे जाव मिच्छादसणमल्छे । अस्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे सव्वं अत्थिभावं अस्थित्ति वयइ, सव्वं णस्थिभावं णस्थित्ति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्णपावे, पञ्चायति जीवा, सफले कलाणपावए । धम्ममाइक्खइ-इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलए संसुद्धे पडिपुण्णे णेयाउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिव्वाणमग्गे णिजाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहूट्ठिया जीवा सिझंति वुझंति मुञ्चति परिणिव्वायंति सव्वदुक्खाणमंतं करंति । एगच्चा पुण एगे भयंतारो पुवकम्मावसेसेणं अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, महड्डिएसु जाव महामुक्खेम दुरंगइएस चिरट्टिइएसु, ते णं तत्थ देवा भवंति महड्डिया जाव चिरठिझ्या हारविराइयवच्छा जाव पभासमाणा कप्पोवगा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दा जाव पडिरूवा, तमाइक्खइ एवं खलु चउहिं ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरंति णेरइयत्ताए कम्मं पकरेत्ता णेरइएसु उववजंति, तंजहा-महारंभयाए महापरिग्गयाए पंचिंदियवहेणं कुणिमाहारेणं, एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माइलयाए णियडिलयाए अलियवयणेणं उकंचणयाए वंचणयाए, मणुस्सेसु पगइभइयाए पगयिणीययाए साणुक्कोसयाए अमच्छरिययाए, देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिजराए बालतवोकम्मेणं तमाइक्खइ-जह णरगा गम्मति जे णरगा जा य वेयणा णरए । सारीरमाणसाइं दुक्खाई तिरिक्खजोणीए ॥१॥ माणुस्सं च अणिचं वाहिजरामरणवेयणापउरं । देवे य देवलोए देविष्टि देवसोक्खाइं ॥ २ ॥णरगं तिरिक्खजोणिं माणुसभावं च देवलोयं च । सिद्धे य सिद्धवसहिं छज्जीवणियं परिकहेइ ॥३॥ जह जीवा बझंति मुच्चंति जह य परिकिलिस्संति । जह दुक्खाणं अंतं करंति केई अपडिबद्धा ॥ ४ ॥ अदृदुहट्टियचित्ता जह जीवा दुक्खसागरमुर्विति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडंति ॥ ५॥ जह रागेण कडाणं कम्माणं पावगो फलविवागो, जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति ॥ ६ ॥ तमेव धम्मं दुविहं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy