SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ओववाइयसुर्त अणुपविसइ २ ता अणेगवायामजोग्गवग्गणवामद्दणमलजुद्धकरणेहिं संत परिस्संते सयपागसहस्सपागेहिं सुगंधतेलमाइएहिं पीणणिज्जेहिं दप्पणिजेहिं मणिज्जेहिं विहणिजेहिं सबिंदियगायपल्हायणिजेहिं अभिगेहिं अभिगिए समाणे तेछचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पत्तद्वेहिं कुसलहि मेहावीहिं निउणसिप्पोवगएहिं अभिगणपरिमद्दणुव्वलणकरणगुणणिम्माएहिं अहिसुहाए मंसमुहाए तयासुहाए रोमसुहाए चउव्विहाए संवाहणाए संवाहिए समाणे अवगयग्वेयपरिस्समे अट्टणसालाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव मजणघरे तेणेव उवागच्छद तेणेव उवागच्छित्ता मजणघरं अणुपविसइ २ त्ता समुत्तजालाउलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिजे हाणमंडवंसि णाणामणिरयणभत्तिचित्तसि पहाणपीति सुहणिसण्णे सुद्धोदएहिं गंधोदएहिं पुप्फोदएहिं सुहोदएहिं पुणो २ कल्याणगपवरमजणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कलाणगपवरमजणावमाणे पम्हलसुकुमालगंधकासाइयलहियंगे सरससुरहिगोसीसचंदणाणुलित्तगत्ते । अहयसमहरघदूसरयणसुसंवुए सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्वहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोभे पिणद्धगेविजअंगुलिजगललियंगयललियायाभरणे वरकडगतुडियथंभियभुए अहियरूवसस्सिरीए मुद्दियापिंगलंगुलिए कुंडलउजोविआणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे पालंवपलंबमाणपडनुक्रयदत्तरिजे णाणामणिकणगरयणविमलमहरिहणिउणोवियमिसिमिसंतविरइयमुसिलिढविसिठ्ठलट्ठआविद्धवीरवलए। किं बहुणा ? कप्परुक्खए चेव अलंकियविभूसिए णरवई सकोरंटमछदामेणं छत्तेणं धरिजमाणेणं चउचामरवालवीइयंगे मंगलजयसद्दकयालोए मजणघराओ पडिनिक्खमइ मजणघराउ पडिणिक्खमित्ता अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुबियइब्भसे ट्ठिसेणावइसत्थवाहदूयसंधिवालसद्धिं संपरिबुडे धवलमहामेहणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदसणे णरवई जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हस्थिरयणे तणेव उवागच्छइ उवागच्छित्ता 'अंजणगिरिकूडसण्णिभं गयवई णरवई दुखद । तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं दुरुढस्य समाणस्स तप्पढमयाए इमे अट्ठमंगलया पुरओ अहाणुपुवीए संपढ़िया, तंजहासोवत्थिय सिरिवच्छ णंदियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पण, तयाऽणंतरं च ण पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा सणरइयआलोयदरिसणिज्जा वाउभ्यविजयवेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिया, तयाऽणंतरं च णं वेरुलियभिसंतविमलदंडं पलंघकोरंटमल्लदामोवसोभियं चंदमंडल
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy