SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुता [ ओववाइयसुक्तं लक्खणा पण्णत्ता, तंजहा- उसण्णदोसे बहु दोसे अण्णाण दोसे आमरणंतदोसे। धम्मज्झाणे चउव्विहे चउप्पडोयारे पण्णत्ते, तंजहा - आणाविजए अवायविजए विवागविजए संठाणविजए । धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा - आणारुई 'णिसग्गरुई उवएसरुई सुत्तरुई, धम्मस्स णं झाणस्स चत्तारिं आलंबणा पण्णत्ता, तंजा - वायणा पुच्छणा परियहणा धम्मकहा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तंजा - अणिच्चाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणु पेहा । सुक्कज्झाणे चव्विहे चउप्पडोयारे पण्णत्ते, तंजहा - पुहुत्तवियके सवियारी १ गत्तविय अवियारी २ सुहुमकिरिए अप्पडिवाई ३ समुच्छिन्नकिरिए अणियही ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा - विवेगे विउसग्गे अव्वहे असम्मोहे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तंजहा खंती मुक्ती अजवे मद्दवे, सुक्कस णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तंजहावायाणुप्पेहा असुभाणुप्पेहा अनंत वित्तियाणुप्पेहा विप्परिणामाणुप्पेहा, से तं झाणे ॥ सै किं तं विउस्सग्गे ? २ दुविहे पण्णत्ते, तंजहा - दव्वविउस्सग्गे भावविउस्सग्गे य । से किं तं दव्वविउस्सग्गे ? २ चउत्रिहे पण्णत्ते, तंजहा - सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउस्सग्गे, से तं दव्वविउस्सग्गे से किं तं भावविउस्सग्गे ? २ तिविहे पण्णत्ते, तंजहा - कसायविउस्सग्गे संसारविसग्गे कम्मविउस्सग्गे, से किं तं कसायविउस्सग्गे ? २ चउव्विहे पण्णत्ते, तंजहा- कोहकसायविउस्सग्गे माणकसायविस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे, से किं तं संसारविउस्सग्गे ? २ चउव्विहे पण्णत्ते, तंजहा रइयसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुयसंसार विउस्सग्गे देवसंसार विस्सगे, से तं संसारविउस्सग्गे, से किं तं कम्मविउस्सग्गे ? २ अट्ठविहे पण्णत्ते, तंजहाणाणावरणिज्जकम्मविउस्सग्गे दरिसणावरणिज्जकम्मविउस्सग्गे वेयणीयकम्मविउसग्गे मोहणीयकम्मविउस्सग्गे आउयकम्मविउस्सग्गे णामकम्मविउस्सग्गे गोयकम्मविउस्सग्गे अंतरायकम्मविउस्सग्गे, से तं कम्मविउस्सग्गे, से तं भावविउस्सगे, से तं विउस्सग्गे ॥ १९ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अणगारां भगवंतो अप्पेगइया आयारधरा जाव विवागसुयधरा तत्थ तत्थ तहिं तहिं देसे देसे गच्छागच्छ गुम्मागुम्मि फड्डाफड्डि अप्पेगइया वायंति अप्पेगइया पडिपुच्छंति अप्पेगइया परियहंति अप्पेगइया अणुप्पेहंति अप्पेगइया अक्खेवणीओ विक्खेवणीओ संवेयणीओ णिव्वेयणीओ चउव्विहाओ कहाओ कहंति अप्पेगइया उडुंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरति । १२
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy