SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स सुत्तागमे तत्थ णं पुप्फचूलियाओ जइ णं भन्ते ! समणेणं भगवया उक्खेवओ जाव दस अज्झयणा पन्नत्ता, तंजहा–सिरि-हिरि-धिइ-कित्तीओ बुद्धी लच्छी य होइ बोद्धव्वा । इलादेवी सुरादेवी रसदेवी गन्धदेवी य ॥ १॥ जइ णं भन्ते ! समणेणं भगवया जाव संपत्तेणं उवङ्गाणं चउत्थस्स वग्गस्स पुप्फचूलियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भन्ते ! उक्खेवओ । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए उजाणे, सेणिए राया। सामी समोसढे, परिसा निग्गया। तेणं कालेणं तेणं समएणं सिरिदेवी सोहम्मे कप्पे सिरिवडिंसए विमाणे सभाए सुहम्माए सिरिंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहि महत्तरियाहिं० जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगया। नवरं [दारय]दारियाओ नत्थि। पुव्वभवपुच्छा। एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए उजाणे, जियसत्तू राया। तत्थ णं रायगिहे नयरे सुदंसणे नामं गाहावई परिवसइ, अड्डे । तस्स णं सुदंसणस्स गाहावइस्स पिया नाम भारिया होत्था, सोमाल० । तस्स णं सुदंसणस्स गाहावइस्स धूया पियाए गाहावइणीए अत्तिया भूया नामं दारिया होत्था वुबुिड्ढा वुडकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी वरगपरिवज्जिया यावि होत्था ॥१४७॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जाव नवरयणिए वण्णओ सो चेव, समोसरणं । परिसा निग्गया ॥ १४८ ॥ तए णं सा भूया दारिया इमीसे कहाए लद्धट्ठा समाणी हट्टतुट्ठ. जेणेव अम्मापियरो तेणेव उवागच्छइ २ त्ता एवं वयासी-एवं खलु अम्मताओ! पासे अरहा पुरिसादाणीए पुव्वाणुपुष्वि चरमाणे जाव गणपरिवुडे विहरइ, तं इच्छामि णं अम्मताओ ! तुब्भेहिं अब्भणुनाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवन्दिया गमित्तए। अहासुहं देवाणुप्पिए ! मा पडिबन्धं ॥ १४९ ॥ तए णं सा भूया दारिया ण्हाया अप्पमहग्घाभरणालंकियसरीरा चेडीचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ २ त्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ त्ता धम्मियं जाणप्पवरं दुरूढा । तए णं सा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy