SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ओववाइयसुत्तं थारनिरोहो वा जिभिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा फासिंदियविसयप्पयारनिरोहो वा फासिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, से तं इंदियपडिसंलीणया । से किं तं कसायपडिसंलीणया ? २ चउव्विहा पण्णत्ता, तंजहा-कोहस्सुदयनिरोहो वा उदयपत्तस्स वा कोहस्स विफलीकरणं माणस्मुदयनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरणं मायाउदयणिरोहो वा उदयपत्ताए या मायाए विफलीकरणं लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं, से नं कसायपडिसलीणया ? से किं तं जोगपडिसंलीणया? २ तिविहा पण्णत्ता, जहामणजोगपडिसलीणया वयजोगपडिसंलीणया कायजोगपडिसंलीणया । से किं तं मणजोगपडिसंलीणया ? २ अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, से तं मणजोगपडिसंलीणया। से किं तं वयजोगपडिसलीणया? २ अकुसलवणिरोहो वा कुसलवयउदीरणं वा, से तं वयजोगपडिसंलीणया। से किं तं कायजोगपडिसंलीणया ? २ जण्णं सुसमाहियपाणिपाए कुम्मो इव गुत्तिदिए सव्वगायपडिसंलीणे चिट्ठइ, से तं कायजोगपडिसंलीणया। से किं तं विवित्तसयणासणसेवणया ? २ ज णं आरामेम उजाणेसु देवकुलेसु सभासु पवासु पणियगिहेसु पणियसालासु इत्थीपसुपंडगसंपत्त विरहियासु वसहीसु फासुएसणिजपीढफलगसेज्जासंथारगं उवसंपजित्ता णं विहरद, से तं पडिसंलीणया, सेतं बाहिरए तवे ॥१८॥ से किं तं अभितरए तवे ? २ छबिहे पण्णत्ते, तंजहा-पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं विउस्सग्गो । से कि तं पायच्छित्ते ? २ दसविहे पण्णत्ते, तंजहा-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलारिहे अणवठ्ठप्पारिहे पारंचियारिहे, से तं पायच्छित्ते । से किं तं विणए ? २ सत्तविहे पण्णत्ते, तंजहा-णाणविणए दसणविणए चरित्तविणए मणविणए वइविणए कायविणए लोगोवयारविणए। से कि तं णाणविणए ? २ पंचविहे पण्णत्ते, तंजहा-आभिणिबोहियणाणविणए सुग्रणाविणए ओहिणाणविणए मणपजवणाणविणए केवलणाणविणए से तं णाणविणए। से किं तं दंसणविणए ? २ दुविहे पण्णत्ते, तंजहा-सुस्सूसणाविणए अणञ्चासायणाविणए । से किं तं सुस्सूसणाविणए ? २ अणेगविहे पण्णत्ते, तंजहा-अब्भुट्ठाणे इ वा आसणाभिग्गहे इ वा आसणप्पयाणे इ वा सक्कारे इ वा सम्माणे इ वा किइकम्मे इ वा अंजलिपग्गहे इ वा एतस्स अणुगच्छणया ठियस्स पजुवासणया गच्छंतस्स पडिसंसाहणया, से तं सुस्सूसणाविणए ॥ से किं तं अणञ्चासायणाविणए ? २ पणयालीसविहे पण्णत्ते, तंजहा-अरहंताणं अणच्चासायणया अरहंतपण्णत्तस्स धम्मस्स अणश्चासायणया आयरियाणं अणच्चासायणया एवं उवज्झायाणं थेराणं कुलस्स गणस्स संघस्स
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy