________________
सुगमे
[ पुफियाओ
कत्तिओ सेट्ठी तहा निग्गच्छइ जाव पज्जुवासइ, धम्मं सोच्चा निसम्म • जं नवरं देवाणुपिया ! पुत्तं कुडुम्बे ठावेमि, तए णं अहं देवाणुप्पियाणं जाव पव्वयामि, जहा गङ्गदत्ते तहा पव्वइए जाव गुत्तबम्भयारी ॥ ८९ ॥ तए णं से अङ्गई अणगारे पास स अरहओ तहाख्वाणं थेराणं अन्तिए सामाइयमाइयाईं एक्कारस अङ्गाई अहिज्जइ २ ता बहूहिं चत्थ जाव भावेमाणे बहूई वासाईं सामण्णपरियागं पाउणइ २ त्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेइत्ता विराहियसामण्णे कालमा से कालं किच्चा चन्दवडिंसए विमाणे उववा (य) इयाए सभाए देवसयणिज्जंसि देवदूसन्तरिए चन्दे जोइसिन्दत्ताए उववन्ने ॥ ९० ॥ तए णं से चन्दे जोइसिन्दे जोइ [स]सराया अहुणोववन्ने समाणे पञ्चविहाए पज्जत्तीए पजत्तीभावं गच्छइ, तंजहा - आहारपज्जत्तीए. सरीरपज्जत्तीए इन्दियपज्जत्तीए सासोसासपज्जत्तीए भासामणपजत्तीए ॥ ९१ ॥ चन्दस्स णं भन्ते ! जोइसिन्दस्स जोइसरन्नो केवइयं कालं ठिई पन्नत्ता ? गोयमा ! पलिओवमं वाससयसहस्समब्भहियं । एवं खलु गोयमा ! चन्दस्स जाव जोइसरन्नो सा दिव्वा देविड्डी० । चन्दे णं भन्ते ! जोइसिन्दे जोइसराया ताओ देवलोगाओ आउक्खणं ३ चइत्ता कहिं गच्छिहिर २ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ ५ । निक्खेवओ ॥ ९२ ॥ पढमं अज्झयणं समत्तं ॥ ३ । १ ॥
२७७४
जइ णं भन्ते ! समणेणं भगवया जाव पुफियाणं पढमस्स अज्झयणस्स अयमट्ठे पन्नत्ते, दोच्चस्स णं भन्ते ! अज्झयणस्स पुफियाणं समणेणं भगवया जाव संपत्तेणं के अट्ठे पन्नत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे । गुणसलिए उज्जाणे । सेणिए राया । समोसरणं । जहा चन्दो तहा सूरोवि आगओ जाव नट्टविहिं उवदंसित्ता पडिगओ । पुव्वभवपुच्छा । सावत्थी नयरी ।
पट्ठे नामं गाहावई होत्था, अड्ढे जहेव अङ्गई जाव विहरइ । पासो समोसढो, जहा अङ्गई तहेव पव्वइए, तहेव विराहियसामण्णे जाव महाविदेहे वासे सिज्झिहि जाव अन्तं करेहिइ । निक्खेवओ ॥ ९३ ॥ बिइयं अज्झयणं समत्तं ॥ ३॥२॥
- जइ णं भंते ! जाव संपत्तेणं उक्खेवओ भाणियव्वो । रायगिहे नयरे । गुणसिलए उज्जाणे । सेणि राया । सामी समोसढे । परिसा निग्गया । तेणं कालेणं तेणं समएणं सुक्के महग्गहे सुकवसिए विमाणे सुक्कंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जव चन्दो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगओ । भन्ते ! त्ति । कूडागार - साला। पुव्वभवपुच्छा। एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वाणारसी नामं न होत्या । तत्थ णं वाणारसीए नयरीए सोमिले नामं माहणे परिवसइ, अड्डे जाव अपरिभूए, रिउव्वेय जाव सुपरिनिट्ठिए । पासे समोसढे । परिसा पज्जुवासइ ॥ ९४ ॥