SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ अ० १ वेहल्लगंधहत्थि०] सुत्तागमे याओ निरवसेसं भाणियव्वं जाव जाहे वि य णं तुमं वेयणाए अभिभूए महया जाव तुसिणीए संचिट्ठसि, एवं खलु तव पुत्ता ! सेणिए राया अचन्तनेहाणुरागरत्ते ॥४०॥ तए णं से कूणिए राया चेल्लणाए देवीए अन्तिए एयमढे सोच्चा निसम्म चेलणं देविं एवं वयासी-दुटू णं अम्मो ! मए कयं सेणियं रायं पियं देवयं गुरुजणगं अचन्तनेहाणुरागरत्तं 'नियलबन्धणं करन्तेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलाणि छिन्दामित्तिकट्ठ परसुहत्थगए जेणेव चारगसाला तेणेव पहारेत्थ गमणाए ॥४१॥ तए णं सेणिए राया कूणियं कुमारं परसुहत्थगयं एजमाणं पासइ २ त्ता एवं वयासी-एस णं कूणिए कुमारे अपत्थियपत्थिए जाव सिरिहिरिपरिवजिए परसुहत्थगए इह हव्वमागच्छइ, तं न नजइ णं ममं केणइ कुमारेणं मारिस्सइत्तिक? भीए जाव संजायभए तालपुडगं विसं आसगंसि पक्खिवइ । तए णं से सेणिए राया तालपुडगविसंसि आसगंसि पक्खित्ते समाणे मुहुत्तन्तरेणं परिणममाणंसि निप्पाणे निच्चेटे जीवविप्पजढे ओइण्णे ॥ ४२ ॥ तए णं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागए, सेणियं रायं निप्पाणं निचेटुं जीवविप्पजढं ओइण्णं पासइ २ त्ता महया पिइसोएणं अप्फुण्णे समाणे परसुनियत्ते विव चम्पगवरपायवे वसत्ति धरणीयलंसि सव्वङ्गेहिं संनिवडिए । तए णं से कूणिए कुमारे मुहुत्तन्तरेण आसत्थे समाणे रोयमाणे कन्दमाणे सोयमाणे विलवमाणे एवं वयासी-अहो णं मए अधन्नेणं अपुण्णेणं अकयपुण्णेणं दुकयं सेणियं रायं पियं देवयं अञ्चन्तनेहाणुरागरत्तं नियलबन्धणं करन्तेणं, मममूलागं चेव णं सेणिए राया कालगएत्तिक? ईसरतलवर जाव संधिवालसद्धिं संपरिवुडे रोयमाणे ३ महया इड्डीसक्कारसमुदएणं सेणियस्स रन्नो नीहरणं करेइ २ त्ता बहूई लोइयाइं मयकिच्चाई करेइ। तए णं से कूणिए कुमारे एएणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अन्नया कयाइ अन्तेउरपरियालसंपरिखुडे सभण्डमत्तोवगरणमायाए रायगिहाओ पडिनिक्खमइ २ त्ता जेणेव चम्पा-नयरी तेणेव उवागच्छइ, तत्थवि णं विउलभोगसमिइसमन्नागए कालेणं अप्पसोए जाए यावि होत्था ॥४३॥ तए णं से कूणिए राया अन्नया कयाइ कालाईए दस कुमारे सद्दावेइ २ त्ता रजं च जाव जणवयं च एक्कारसभाए विरिश्चइ २ त्ता सयमेव रजसिरिं करेमाणे पालेमाणे विहरइ ॥ ४४ ॥ तत्थ णं चम्पाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नामं कुमारे होत्था, सोमाले जाव सुरूवे । तए णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गन्धहत्थी अट्ठारसवंके य हारे पुव्वदिन्ने । तए णं से वेहल्ले कुमारे सेयणएणं गन्धहत्थिणा अन्तेउरपरियालसंपरिबुडे चम्पं नयरिं मज्झंमज्झेणं निग्गच्छइ २ त्ता अभिक्खणं २ गङ्गं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy