SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ओववाइयसुत्तं महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरियासमिया भासासमिया एसणासमिया आयाणभंडमत्तनिक्खेवणासमिया उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणियासमिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिंदिया गुत्तवंभयारी अममा अकिंचणा छिण्णग्गंथा छिण्णसोया निरुवलेवा कंसपाईव मुक्कतोया संख इव निरंगणा जीवो विव अप्पडिहयगई जच्चकणगंपिव जायरूवा आदरिसफलगाविव पागडभावा कुम्मो इव गुत्तिंदिया पुक्खरपत्तं व निरुवलेवा गगणमिव निरालंबणा अणिलो इव निरालया चंदो इव सोमलेसा सूरो इव दित्ततेया सागरो इव गंभीरा विहगो इव सव्वओ विप्पमुक्का मंदरो इव अप्पकंपा सारयसलिलं व सुद्धहियया खग्गिविसाणं व एगजाया भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जायत्थामा सीहो इव दुद्धरिसा वसुंधरा इव सव्वकासविसहा सुहुयहुयासणे इव तेयसा जलंता नस्थि णं तेसि णं भगवंताणं कत्थइ पडिवंधे भवइ, से य पडिबंधे चउबिहे पण्णत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ, दवओ णं सचित्ताचित्तमीसिएम दव्वेम, खेत्तओ गामे वा णयरे वा रण्णे वा खेत्ते वा खले वा घरे वा अंगणे वा, कालओ समए वा आवलियाए वा जाव अयणे वा अण्णयरे वा दीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसिं ण भवइ । ते णं भगवंतो वासावासवजं अट्ठ गिम्हहेमंतियाणि मासाणि गामे एगराइया गयरे पंचराइया वासीचंदणसमाणकप्पा समलेटुकंचणा समसुहदुक्खा इहलोगपरलोगअप्पडिबद्धा संसारपारगामी कम्मणिग्घायणट्ठाए अब्भुठिया विहरंति ॥ १६ ।। तेसि णं भगवंताणं एएणं विहारेणं विहरमाणाणं इमे एयारूवे अभितरबाहिरए तवोवहाणे होत्था, तंजहा-अभितरए छव्विहे बाहिरएवि छविहे ॥ १७ ॥ से किं तं बाहिरए ? २ छविहे प०, तंजहा-अणसणे ऊणो(अवमो)यरिया भिक्खायरिया रसपरिच्चाए कायकिलेसे पडिसंलीणया। से किं तं अणसणे ? २ दुविहे पण्णने, तंजहा—इत्तरिए य आवकहिए य । से किं तं इत्तरिए ? २ अणेगविहे पण्णते, तंजहा–चउत्थभत्ते छट्ठभत्ते अट्ठभत्ते दसमभत्ते बारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते चउमासिए भत्ते पंचमा. सिए भत्ते छम्मासिए भत्ते, से तं इत्तरिए । से किं तं आवकहिए ? २ दुविहे पण्णते, तंजहा—पाओवगमणे य भत्तपच्चक्खाणे य । से किं तं पाओवगमणे ? २ दुविहे पण्णत्ते, तंजहा--वाघाइमे य निव्वाघाइमे य नियमा अप्पडिकम्मे, से तं पाओवगमणे । सें किं तं भत्तपच्चक्खाणे ? २ दुविहे पण्णत्ते, तंजहा-वाघाइमे य निव्वाघाइमे य णियमा सप्पडिकम्मे, से तं भत्तपच्चक्खाणे, से तं अणसणे। से किं तं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy