SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स सुत्तागमे तत्थ णं सूरियपण्णत्ती णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं । तेणं कालेणं तेणं समएणं मिहिला णामं णयरी होत्था रिद्धत्थिमियसमिद्धा पमुइयजणजाणवयापासादीया ४ । तीसे णं मिहिलाए णयरीए बहिया उत्तरपुरच्छिमे दिसीभाए माणिभद्दे णामं उज्जाणे होत्था वण्णओ। तीसे णं मिहिलाए णयरीए जियसत्त णामं राया होत्था वण्णओ। तस्स णं जियसत्तुस्स रण्णो धारिणी णामं देवी होत्था वण्णओ। तेणं कालेणं तेणं समएणं तम्मि उजाणे सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया जाव राया जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ॥ १ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई णामं अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वजारसहणारायसंघयणे जाव एवं वयासी-कइ मंडलाइ वच्चइ १, तिरिच्छा किं च गच्छइ २ । ओभासइ केवइयं ३, सेयाई किं ते संठिई ४ ॥ १ ॥ कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६। के सूरियं वरयए ७, कहं ते उदयसंठिई ८ ॥ २ ॥ कहं कट्ठा पोरिसिच्छाया ९, जोगे किं ते व आहिए १० । किं ते संवच्छराणाई ११, कइ संवच्छराइ य १२॥३॥ कहं चंदमसो वुड्डी १३, कया ते दोसिणा बहू १४ । केइ सिग्घगई वुत्ते १५, कहं दोसिणलक्खणं १६ ॥ ४ ॥ चयणोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९ । अणुभावे के व संवुत्ते २०, एवमेयाई वीसई ॥ ५ ॥ २ ॥ वड्डोवड्डी मुहुत्ताणं १, अद्धमंडलसंठिई २ । के ते चिण्णं परियरइ ३, अंतरं किं चरंति य ४ ॥६॥ उग्गाहइ केवइयं ५, केवइयं च विकंपइ ६ । मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुडा ॥ ७ ॥ छप्पंच य सत्तेव य अट्ठ तिण्णि य हवंति पडिवत्ती । पढमस्स पाहुडस्स हवंति एयाउ पडिवत्ती ॥ ८॥ ३ ॥ पडिवत्तीओ उदए, तहा अत्थमणेसु य । भियवाए कण्णकला, मुहुत्ताण गईइ य॥९॥ णिक्खममाणे सिग्घगई, पविसंते मंदगईइ य । चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥ १० ॥ उदयम्मि अट्ठ ४८ सुत्ता०
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy