SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ पा० २० चंदग्गमहिसीओ] सुत्तागमे ७४९ वा सूरस्स वा लेसं दाहिणपञ्चत्थिमेणं आवरित्ता उत्तरपुरच्छिमेणं वीईवयइ तया णं दाहिणपञ्चत्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपुरच्छिमेणं राहू , एएणं अभिलावणं उत्तरपञ्चत्थिमेणं आवरेत्ता दाहिणपुरच्छिमेणं वीईवयइ, उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपञ्चत्थिमेणं वीईवयइ, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेमाणे चिठ्ठइ [आवरेत्ता वीईवयइ], तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वा सूरे वा गहिए०, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं वीईवयइ तया णं मणुस्सलोयंमि मणुस्सा वयंति-एवं खलु चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा०, ता जया णं राहुदेवे आगच्छमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसक्कइ तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वा सूरे वा वंते. राहुणा० २, ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मज्झंमज्झेणं वीईवयइ तया णं मणुस्सलोए मणुस्सा वयंति० राहुणा चंदे वा सूरे वा वीइयरिए. राहुणा० २, ता जया णं राहू देवे आगच्छमाणे० चंदस्स वा सूरस्स वा लेसं आवरेत्ताणं अहे सपक्खिं सपडिदिसि चिट्ठइ तया णं मणुस्सलोयंसि मणुस्सा वयंति. राहुणा चंदे वा० घत्थे• राहुणा० २ । ता कइविहे णं राहू प० ? ता दुविहे प०, तं०-धुवराहू य पव्वराहू य, तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पाडिवए पण्णरसइभागेणं भागं चंदस्स लेसं आवरेमाणे० चिठ्ठइ, तं०-पढमाए पढमं भागं जाव पण्णरसमं भागं, चरमे समए चंदे रत्ते भवइ, अवसेसे समए चंदे रत्ते य विरत्ते य भवइ, तमेव सुक्कपक्खे उवदंसेमाणे २ चिट्ठइ, तं०-पढमाए पढमं भागं जाव चंदे विरत्ते भवइ, अवसेसे समए चंदे रत्ते य विरत्ते य भवइ, तत्थ णं जे से पव्वराहू से जहण्णेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडयालीसाए संवच्छराणं सूरस्स ॥ १०३ ॥ ता कहं ते चंदे ससी २ आहिएति वएजा ? ता चंदस्स णं जोइसिंदस्स जोइसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणावि य णं चंदे देवे जोइसिंदे जोइसराया सोमे कंते सुभगे पियदंसणे सुरूवे ता एवं खलु चंदे ससी चंदे ससी आहिएति वएजा । ता कहं ते सूरिए आइच्चे सूरे २ आहिएति वएजा ? ता सूराइया णं समयाइ वा आवलियाइ वा आणापाणूइ वा थोवेइ वा जाव उस्स प्पिणिओसप्पिणीइ वा, एवं खलु सूरे आइच्चे २ आहिएति वएज्जा ॥ १०४ ॥ ता चंदस्स णं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ ? ता चंदस्स० चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं०-चंदप्पभा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy