SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ पा० १९ लवणसमुद्द० चंदाई] सुत्तागमे ७४१ ता कइ णं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोएंति तवेंति पभासेंति आहितेति वएज्जा ? तत्थ खलु इमाओ दुवालस पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता एगे चंदे एगे सूरे सव्वलोयं ओभासइ उज्जोएइ तवेइ पभासेइ० एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता तिण्णि चंदा तिण्णि सूरा सव्वलोयं ओभासेंति ४. एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता आउटिं चंदा आउटिं सूरा सव्वलोयं ओभासेंति ४.एगे एवमाहंसु ३, एगे पुण एवमाहंसु-एएणं अभिलावेणं णेयव्वं सत्त चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा बारस सूरा बायालीसं चंदा २ बावत्तरिं चंदा २ बायालीसं चंदसयं २ बावत्तरं चंदसयं बावत्तरं सूरसयं बायालीसं चंदसहस्सं बायालीसं सूरसहस्सं बावत्तरं चंदसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासेंति ४..एगे एवमाहंसु १२, वयं पुण एवं वयामो-ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं०, ता जंबुद्दीवे २ केवइया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ? केवइया सूरा तविंसु वा तवेंति वा तविस्संति वा ? केवइया णक्खत्ता जोयं जोइंसु वा जोएंति वा जोइस्संति वा ? केवइया गहा चारं चरिंसु वा चरंति वा चरिस्संति वा ? केवइयाओ तारागणकोडिकोडीओ सोभं सोभेसु वा सोभेति वा सोभिस्संति वा ? ता जंबुद्दीवे २ दो चंदा पभासेंसु वा ३, दो सूरिया तवइंसु वा ३, छप्पण्णं णक्खत्ता जोयं जोएंसु वा ३, छावत्तरि गहसयं चारं चरिंसु वा ३, एगं सयसहस्सं तेत्तीसं च सहस्सा णव य सया पण्णासा तारागणकोडिकोडीणं सोभं सोभेसु वा ३, “दो चंदा दो सूरा णक्खत्ता खलु हवंति छप्पण्णा । छावत्तरं गहसयं जंबुद्दीवे विचारीणं ॥ १॥ एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं। णव य सया पण्णासा तारागणकोडिकोडीणं ॥ २ ॥” ता जंबुद्दीवं णं दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ, ता लवणे णं समुद्दे किं समचक्कवालसंठिए विसमचक्कवालसंठिए ? ता लवणसमुद्दे समचक्कवालसंठिए णो विसमचक्कवालसंठिए, ता लवणसमुद्दे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएति वएज्जा ? ता दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरस जोयणसयसहस्साई एकासीयं च सहस्साई सयं च ऊयालं किंचिविसेसूर्ण परिक्खेवणं आहिएति वएजा, ता लवणसमुद्दे केवइयं चंदा पभासेंसु वा ३ ? एवं पुच्छा जाव केवइयाउ तारागणकोडिकोडीओ० सोभिंसु वा ३ ?, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा ३, चत्तारि सूरिया तवइंसु वा ३, बारस णक्खत्तसयं जोयं जोएंसु वा ३, तिण्णि बावण्णा महग्गहसया चारं चरिंसु वा ३, दो सयसहस्सा सत्तद्धिं च सहस्सा णव य सया तारागणकोडिकोडीणं० सोभिंसु
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy