________________
पा० १२ चं० पं० वा० ण.]
सुत्तागमे
७२९
एए णं चंदा संवच्छरा, एकसत्तरी अट्ठसया एए णं णक्खत्ता संवच्छरा, तया णं एए अभिवड्डिया आइच्चउडुचंदणक्खत्ता संवच्छरा समाइया समपजवसिया आहितेति वएज्जा, ता णयट्ठयाए णं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसए दुवालस य बावट्ठिभागे राइंदियस्स आहिएति वएजा, ता अहातच्चेणं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसए पंच य मुहुत्ते पण्णासं च बावट्ठिभागे मुहुत्तस्स आहिएति वएज्जा ॥ ७२ ॥ तत्थ खलु इमे छ उडू पण्णत्ता, तंजहा-पाउसे वरिसारत्ते सरए हेमंते वसंते गिम्हे, ता सव्वेवि णं एए चंदउडू दुवे २ मासाइ चउप्पण्णेणं २ आयाणेणं गणिज्जमाणा साइरेगाइं एगूणसहि २ राइंदियाइं राइंदियग्गेणं आहितेति वएज्जा, तत्थ खलु इमे छ ओमरत्ता पण्णत्ता, तंजहा-तइए पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पण्णरसमे पव्वे एगूणवीसइमे पव्वे तेवीसइमे पव्वे, तत्थ खलु इमे छ अइरत्ता प०, तं०-चउत्थे पव्वे अट्ठमे पव्वे बारसमे पव्वे सोलसमे पव्वे वीसइमे पव्वे चउवीसइमे पव्वे । छच्चेव य अइरत्ता आइच्चाओ हवंति माणाई । छच्चेव ओमरत्ता चंदाहि हवंति माणाहिं ॥ १ ॥ ७३ ॥ तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंताओ आउट्टीओ पण्णत्ताओ, ता एएसि णं पंचण्हं संवच्छराणं पढमं वासिक्किं आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता अभीइणा, अभीइस्स पढमसमएणं, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता तेत्तीसं चुणियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं दोच्चं वासिक्किं आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता संठाणाहिं, संठाणाणं एक्कारसमुहुत्ते ऊयालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता तेपण्णं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स णं तं चेव जं पढमाए, ता एएसि णं पंचण्डं संवच्छराणं तच्चं वासिक्किं आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता विसाहाहिं, विसाहाणं तेरस मुहुत्ता चउप्पण्णं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता चत्तालीसं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स तं चेव, ता एएसि णं पंचण्हं संवच्छराणं चउत्थं वासिक्किं आउट्टि चंदे केणं णक्खत्तेणं जोएइ ? ता रेवईहिं, रेवईणं पणवीसं मुहुत्ता बासट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता बत्तीसं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स तं चेव, ता एएसि णं पंचण्हं संवच्छराणं पंचमं वासिक्किं आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता पुव्वाहिं फरगुणीहिं, पुव्वाफग्गुणीणं बारस मुहुत्ता सत्तालीसं च बावट्ठिभागा