SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सुत्ताग [ ओववाइय जुव लिए णिचं विणमिए णिचं पणमिए णिचं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडमंजरिवर्डिसयधरे सुयबरहिणमयणसालकोइलको हंगकभिंगारककोंडलकजीवंजीव गणंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुण विरइय सहुण्णइयमहुरसरणाइए मुरम्मे संपिंडियदारेयभमरमहुयरिपहकर परिलिन्तमत्तछप्पयकुसुमासवलोल महुरगुमगुमंतगुंजंतदेसभागे अब्भंतरपुप्फफले बाहिरपत्तोच्छण्णे, पत्ते हि य पुष्फेहि य उच्छृणपडिवलिच्छण्णे साउफले निरोयए अकंटए णाणाविहगुच्छ गुम्ममंडव गरम्मसोहिए विचित्तसुहके भूए वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्वाणं मुयंते णाणाविहगुच्छगुम्ममंडवक घरकसुहसेउकेउबहुले अगेगरहजाणजुग्गसिवियप विमोयणे सुरम्मे पासादीए दरिस'णिजे अभिरूवे पडिरूवे। से णं असोगवरपायवे अण्णेहिं बहूहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं णीवेहिं कुडएहिं सव्वेहिं फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहिं मंदिरुक्खेहिं सव्वओ समता संपरिक्खिते । ते णं तिलया लउया जाव णंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो, एएसिं वण्णओ भाणियव्वो जाव सिबियपविमोयणा सुरम्मा पासादीया दरिसणिजा अभिरूवा पडिरूवा । ते णं तिलया जाव णंदिरुक्खा अण्णेहिं बहुहिं पउमलयाहिं णागलयाहिं असोगलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता । ताओ गं पउमलयाओ णिच्चं कुसुमियाओ जाव वडिंसयधरीओ पासादीयाओ दरिसणिजाओ अभिरूवाओ पडिरूवाओ ॥ ३ ॥ तस्स णं असोगवर पायवस्स हेट्ठा ईसिं संघसमलीणे एत्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते, विक्खंभायामउस्सेहमुप्पमाणे किन्हे अंजणघणकिवाणकुवलयहलधरकोसेज्जागासकेस कज्जलंगी खंजणसिंगभेदरिद्र्य जंबूफलअसणकसणबंधणणीलुप्पलपत्तनिकर अयसिकुसुमप्पगासे मरगयमसारकलितणयणकीयरासवणे णिद्धघणे अट्ठसिरे आयंसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगर - विहगवालगकिण्णररुरुसरभच मरकुंजरवणलय पउमलयभत्तिचित्ते आईणगख्यबूरणवणीयतूलफरिसे सीहासणसंठिए पासादीए दरिसणिजे अभिरूवे पडिवे ॥ ४ ॥ तत्थ णं चंपाए णयरीए कूणिए णामं राया परिवसइ, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्चंतविसुद्धदीहरायकुलवंससुप्पसूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy