SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ पा० ३ सूरियदुगोभासणाई] सुत्तागमे ६९७ पंच २ जोयणसहस्साइं दोण्णि य एक्कावणे जोयणसए अट्टतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं दोहि य दोवढेहिं जोयणसएहिं एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फास हव्वमागच्छइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पजवसाणे ॥ २१॥ बिइयस्स पाहुडस्स तइयं पाहुडपाहुडं समत्तं ॥२-३॥ बिइयं पाहुडं समत्तं ॥२॥ ___ता केवइयं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेंति तवेंति पगासंति आहिताति वएजा ? तत्थ खलु इमाओ बारस पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसुता एगं दीवं एगं समुई चंदिमसूरिया ओभासंति उज्जोवेंति तवेंति पगासेंति...१, एगे पुण एवमाहंसु-ता तिण्णि दीवे तिणि समुद्दे चंदिमसूरिया ओभासंति एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता अद्धचउत्थे दीवसमुद्दे चंदिमसूरिया ओभासंति एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासंति एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता दस दीवे दस समुद्दे चंदिमसूरिया ओभासंति “एगे एवमाहंसु ५, एगे पुण एवमाहंसु-ता बारस दीवे बारस समुद्दे चंदिमसूरिया ओभासंति...६, एगे पुण एवमाहंसु-ता बायालीसं दीवे बायालीसं समुद्दे चंदिमसूरिया ओभासंति एगे एवमाहंसु ७, एगे पुण एवमाहंसुता बावत्तरिं दीवे बावत्तरिं समुद्दे चंदिमसूरिया ओभासंति एगे एवमाहंसु ८, एगे पुण एवमाहंसु-ता बायालीसं दीवसयं बायालीसं समुद्दसयं चंदिमसूरिया ओभासंति ... एगे एवमाहंसु ९, एगे पुण एवमाहंसु-ता बावत्तरिं दीवसयं बावत्तरिं समुद्दसयं चंदिमसूरिया ओभासंति एगे एवमासु १०, एगे पुण एवमाहंसु-ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया ओभासंति 'एगे एवमाहंसु ११, एगे पुण एवमाहंसु-ता बावत्तरिं दीवसहस्सं बावत्तरिं समुद्दसहस्सं चंदिमसूरिया ओभासंति “एगे एवमाहंसु १२, वयं पुण एवं वयामो-ता अयण्णं जंबुद्दीवे २ सव्वदीवसमुदाणं जाव परिक्खेवेणं पण्णत्ते, से णं एगाए जगईए सव्वओ समंता संपरिक्खित्ते, सा णं जगई तहेव जहा जंबूदीवपण्णत्तीए जाव एवामेव सपुत्वावरेणं जंबुद्दीवे २ चोदससलिलासयसहस्सा छप्पण्णं च सलिलासहस्सा भवंतीति मक्खाया, जंबुद्दीवे णं दीवे पंचचक्कभागसंठिए आहिएति वएजा, ता कहं जंबुद्दीवे २ पंचचक्कभागसंठिए आहिएति वएजा? ता जया णं एए दुवे सूरिया सव्वभंतरं मंडलं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy