________________
पा०२पा०२पढमपडिवत्तिदोसो] सुत्तागमे पाओ सूरिए आउकायंसि विद्धंसइ एगे एवमाहंसु ६, एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोगंताओ पाओ सरिए आउकासि उत्तिट्रइ, से णं इमं तिरिय लोय तारय करेइ करेत्ता पच्चत्थिमंसि लोयंतसि सायं सूरिए आउकायंसि अणुपविसइ २ त्ता अहे पडियागच्छइ २ त्ता पुणरवि अवरभूपुरत्थिमाओ लोयंताओ पाओ सूरिए आउकायसि उत्तिइ एगे एवमाहंसु ७, एगे पुण एवमाहंसु-ता पुरथिमाओ लोयंताओ बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साइं उड़े दूरं उप्पइत्ता एत्थ णं पाओ सूरिए आगासंसि उत्तिट्टइ, से णं इमं दाहिणटुं लोयं तिरियं करेइ करेत्ता उत्तरडलोयं तमेव राओ, से णं इमं उत्तरलोयं तिरियं करेइ २ त्ता दाहिणड्डलोयं तमेव राओ, से णं इमाई दाहिणुत्तरडलोयाई तिरियं करेइ करेत्ता पुरत्थिमाओ लोयंताओ बहूइं जोयणाइं बहूइं जोयणसयाई बहूई जोयणसहस्साई उर्दू दूरं उप्पइत्ता एत्थ णं पाओ सूरिए आगासंसि उत्तिठुइ एगे एवमाहंसु ८ । वयं पुण एवं वयामो-ता जंबूदीवस्स २ पाईणपडीणाययउदीणदाहिणाययाए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणपुरच्छिमंसि उत्तरपच्चत्थिमंसि य चंउब्भागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ अट्ठ जोयणसयाई उद्धं उप्प-- इत्ता एत्थ णं पाओ दुवे सूरिया० उत्तिटुंति, ते णं इमाइं दाहिणुत्तराई जंबूदीवभागाइं तिरियं करेंति २ त्ता पुरथिमपञ्चत्थिमाइं जंबूदीवभागाइं तामेव राओ, ते णं इमाइं पुरच्छिमपञ्चत्थिमाइं जंबूदीवभागाइं तिरियं करेंति २ त्ता दाहिणुत्तराई जंवूदीवभागाइं तामेव राओ, ते णं इमाई दाहिणुत्तराई पुरच्छिमपञ्चत्थिमाइं च जंबूदीवभागाइं तिरियं करेंति २ ता जंबूदीवस्स २ पाईणपडीणाययउदीणदाहिणाययाए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणपुरच्छिमिलंसि उत्तरपञ्चस्थिमिल्लसि य चउभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ अट्ठ जोयणसयाइं उर्दू उप्पइत्ता एत्थ णं पाओ दुवे सूरिया आगासंसि उत्तिटुंति ॥ १९॥ बिझ्यस्स पाहुडस्स पढम पाहुडपाहुडं समत्तं ॥२-१ ॥ __ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरइ आहिताति वएज्जा ? तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता मंडलाओ मंडलं संकममाणे २ सूरिए भेयघाएणं संकमइ० एगे एवमाहंसु १, एगे पुण एवमाहंसुता मंडलाओ मंडलं संक्रममाणे २ सूरिए कण्णकलं णिव्वेढेइ ...२, तत्थ (णं) जे ते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे २ सूरिए भेयघाएणं संकमइ, तेसि णं अयं दोसे, ता जेणंतरेणं मंडलाओ मंडलं संकममाणे २ सूरिए भेयघाएणं संकमइ एवइयं च णं अद्धं पुरओ ण गच्छइ, पुरओ अगच्छमाणे मंडलकालं परिहवेइ, तेसि