SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ पा० १ पा० ४ पविसमाण० ] सुतागमे ६७९ आहितात वजा एगे एवमाहंसु ३, एवं एगं दीवं एगं समुद्दे अण्णमण्णस्स अंतरं कं ४, एगे दो दी दो समुद्दे अण्णमण्णस्स अंतरं कहु सूरिया चारं चरंति आहितात वजा एगे एवमाहंसु ५, एगे तिण्णि दीवे तिण्णि समुद्दे अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा एगे एवमाहंसु ६, वयं पुण एवं वयामो-ता पंच पंच जोयणाई पणतीसं च एगट्टिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवमाणा वा निवड्ढे माणा वा सूरिया चारं चरंति० । तत्थ णं को हेऊ आहिएति वएज्जा ? ता अयण्णं जंबूदीवे २ जाव परिक्खेवेणं पण्णत्ते, ता जया णं एए दुवे सूरिया सव्वमंतरमंडलं उवसंकमित्ता चारं चरंति तया णं णवणउइजोयणसहस्साई छच्चचत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वएजा, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहण्णिया दुवालसमुहुत्ता राई भवइ, ते णिक्खममाणा सूरिया णवं संवच्छरं अयमाणा पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडल उवसंकमित्ता चारं चरंति, ता जया णं एए दुवे सूरिया अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साई छच्च पणयाले जोयणसए पणवीसं च एगद्विभागे जोयणस्स अण्णमण्णस्स अंतरं कहु चारं चरंति आहिताति वएज्जा, तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्टिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्टिभागमुहुत्तेहिं अहिया, ते णिक्खममाणा सूरिया दोचंसि अहोरत्तंसि अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एए दुवे सूरिया अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं वणणवई जोयणसहस्साइं छचक्कावणे जोयणसए णव य एगद्विभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहितात वजा, तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगविभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एएणुवाणं णिक्खममाणा एए दुवे सूरिया तओऽणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणा २ पंच २ जोयणाई पणतीसं च एगद्विभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवमाणा २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एए दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च सट्ठे जोयणसए अण्णमण्णस्स अंतरं कहु चारं चरंति, तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे, ते पविसमाणा सूरिया दोघं छम्मासं अयमाणा पढमंसि अहोरत्तंसि
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy