SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ६५२ सुत्तागमे [जंबुद्दीवपण्णत्ती चारद्विइया गइरइया गइसमावण्णगा ? गोयमा ! अंतो णं माणुसुत्तरस्स पव्वयस्स जे चन्दिमसूरिय जाव ताराख्वा ते णं देवा णो उड्डोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा णो चारद्विइया गइरइया गइसमावण्णगा उड्डीमुहकलंवुयापुप्फसंठाणसंठिएहिं जोयणसाहस्सिएहिं तावखेत्तेहिं साहस्सियाहिं वेउव्वियाहिं बाहिराहिं परिसाहिं महया हयणगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा महया उक्किट्ठिसीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमण्डलचारं मेरे अणुपरिय{ति १४ ॥ १४० ॥ तेसि णं भन्ते ! देवाणं जाहे इंदे चुए भवइ से कहमियाणि पकरेंति ? गोयमा ! ताहे चत्तारि पंच वा सामाणिया देवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव तत्थ अण्णे इंदे उववण्णे भवइ । इंदट्ठाणे णं भंते ! केवइयं कालं उववाएणं विरहिए ? गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं छम्मासे उववाएणं विरहिए । बहिया णं भन्ते ! माणुसुत्तरस्स पव्वयस्स जे चंदिम जाव तारारूवा तं चेव णेयव्वं णाणत्तं विमाणोववण्णगा णो चारोववण्णगा चारढिइया णो गइरइया णो गइसमावण्णगा पक्किगसंठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावखेत्तेहिं सयसाहस्सियाहिं वेउव्वियाहिं बाहिराहिं परिसाहिं महया हयणट्ट जाव भुंजमाणा सुहलेसा मन्दलेसा मन्दायवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडाविव ठाणठिया सव्वओ समन्ता ते पएसे ओभासंति उज्जोवेंति पभासेन्तित्ति । तेसि णं भन्ते ! देवाणं जाहे इंदे चुए भवइ से कहमियाणिं पकरेन्ति जाव जहण्णेणं एवं समयं उक्कोसेणं छम्मासा इति १५ ॥ १४१ ॥ कइ णं भन्ते ! चंदमण्डला प० ? गो० ! पण्णरस चंदमण्डला पण्णत्ता । जम्बुद्दीवे णं भन्ते ! दीवे केवइयं ओगाहित्ता केवइया चन्दमण्डला प०? गो० ! जम्बुद्दीवे २ असीयं जोयणसयं ओगाहित्ता पंच चंदमण्डला पण्णत्ता, लवणे णं भन्ते ! पुच्छा, गोयमा ! लवणे णं समुद्दे तिण्णि तीसे जोयणसए ओगाहित्ता एत्थ णं दस चंदमण्डला पण्णत्ता, एवामेव सपुव्वावरेणं जम्बुद्दीवे दीवे लवणे य समुद्दे पण्णरस चंदमण्डला भवन्तीतिमक्खायं ॥ १४२ ॥ सव्वभंतराओ णं भन्ते ! चंदमंडलाओ केवइयाए अबाहाए सव्वबाहिरए चंदमंडले प०? गोयमा ! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए चंदमंडले पण्णत्ते ॥ १४३ ॥ चंदमंडलस्स णं भन्ते ! चंदमंडलस्स य एस णं केवइयाए अबाहाए अंतरे प० ? गोयमा ! पणतीसं २ जोयणाइं तीसं च एगसद्विभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णियाभाए चंदमंडलस्स चंदमंडलस्स अबाहाए अंतरे पण्णत्ते ॥ १४४ ॥ चंदमंडले णं भन्ते ! केवइयं आयामविक्खंभेणं केवइयं परि
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy